________________
३२२
तुबादि
दिबादि
जिघ्रतु, जिघ्रतात् जिघ्रताम् जिघ्रन्तु प्र० पु० अजिघ्रत् अजिघ्रताम् अजिघ्रन् जिघ्र, जिघ्रतात् जिघ्रतम् जिघ्रत म० पु० अजिघ्रः अजिघ्रतम् अजिघ्रत जिघ्राणि जिघ्राव जिघ्राम उ० पु० अजिघ्रम् अजिघ्राव अजिघ्राम चादि (१) द्यादि (२)
अघ्रात् अघ्राताम् अघ्रः
अघ्राः अघातम् अघात अघ्राम् अघ्राव अघ्राम
णबादि
जघ्रौ
जघ्रतुः
जनिथ, जघ्राथ जघ्रथुः
जौ
जधिव
क्यादादि (२)
घ्रायात्
घायाः
घ्रायास्ताम्
घ्रायास्तम्
तिबादि एकवचन द्विवचन
जयति
जयत:
जयसि जयथ:
जयामि जयावः
तुबादि
जयतु जयतात् जयताम्
जघुः
जघ
जघ्रिम
जय, जयतात् जयतम् जयानि
जयाव
प्र० पु० अघ्रासीत् अघ्रासिष्टाम् अघ्रासिषुः म० पु० अघ्रासीः अघ्रासिष्टम् अघ्रासिष्ट अघ्रासिषम् अघ्रासिष्व अप्रासिष्म क्यादादि (१)
उ० पु०
प्र० पु० घेयात् घेयास्ताम् प्रेयासुः
घेयास्त
म० पु० घेयाः घेयास्तम् घेयासम् घेयास्व
उ० पु०
घेयास्म
तादि
घ्रायासुः प्र० पु० प्रायास्त म० पु०
घायास्म उ० पु०
घ्रायासम् घायास्व
स्यत्यादि
स्यदादि
प्रास्यति घ्रास्यतः प्रास्यन्ति प्र० पु० अत्रास्यत् अत्रास्यताम् अघ्रा स्यन् प्रास्यसि घास्यथः प्रास्यथ म० पु० अप्रास्यः अत्रास्यतम् अप्रास्यत प्रास्यामि घ्रास्यावः प्रास्यामः उ० पु० अघ्रास्यम् अत्रास्याव
अघ्रास्याम
४. जि - जये ( जीतना )
बहुवचन जयन्ति
जयथ
जयामः
यादि
अजैषीत् अजैष्टाम् अजैषुः अजैषीः अजैष्टम् अजैष्ट अजैषम् अजैष्व अजैष्म
यादादि
घ्राता
घ्रातारौ घ्रातारः
घ्रातास्थः घ्रातास्थ
घ्रातासि घ्रातास्मि घ्रातास्वः घ्रातास्मः
प्र० पु०
म० पु०
उ० पु०
एकवचन
प्र० पु०
म० पु० उ० पु०
जयेत्
जये:
जयेयम्
वाक्यरचना बोध
दिबादि
जयन्तु प्र० पु०
जयत
म० पु०
जयाम
उ० पु०
अजयत्
अजयः
अजयम्
णबादि
द्विवचन
जयेताम्
जयेतम्
जयेव
बहुवचन जयेयुः
जयेत
जयेम
अजयताम् अजयन्
अजयतम् अजयत
अजयाव अजयाम
जिगाय
जिग्यतु: जिग्युः
जिगयिथ, जिगेथ जिग्यथु: जिग्य जिगाय, जिगय जिग्यिव जिग्यिम