________________
परिशिष्ट १
२६५
(७०) चतुर् शब्द
स्त्री प्र० चत्वारः चतस्रः द्वि० चतुरः चतस्रः तृ० चतुभिः चतसृभिः च० चतुर्यः चतसृभ्यः पं० चतुर्थ्यः चतसृभ्यः ष० चतुर्णाम् चतसृणाम् स० चतुर्यु
चतसृषु ७१) पञ्चन शब्द पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु (७३) सप्तन् शब्द सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानाम् सप्तसु (७५) उभ शब्द
नपुंसक चत्वारि चत्वारि चतुभिः चतुर्व्यः चतुर्थ्यः चतुर्णाम् चतुर्यु (७२) षष् शब्द
षट्,षड् षट्, षड् षभिः षड्भ्यः षड्भ्यः षण्णाम्
पट्सु
(७४) कति शब्द
कति कति कतिभिः कतिभ्यः कतिभ्यः कतीनाम् कतिषु
स्त्री
उभे
उभौ उभौ उभाभ्याम् उभाभ्याम् उभाभ्याम् उभयोः उभयोः
उभे उभाभ्याम् च. उभाभ्याम् पं० उभाभ्याम् ष० उभयोः स० उभयोः सं०