________________
२६४
वाक्यरचना बोध
(६५) हकारान्त उपानह, शब्द (६६) ऋकारान्त कर्तृ शब्द (नपुंसक) उपानत् उपानही उपानहः प्र कर्तृ कर्तृणी कणि उपानहम् उपानही उपानहः द्वि० कर्तृ कर्तृणी कत णि उपानहा उपानद्भ्याम् उपानद्भिः तृ० कर्तृणा कर्तृभ्याम् कर्तृभिः उपानहे उपानद्भ्याम् उपानद्भ्यः च० कर्तृणे कर्तृभ्याम् कर्तृभ्यः उपानहः उपानद्भ्याम् उपानद्भ्यः पं० कर्तृणः कर्तृभ्याम् कर्तृभ्यः उपानहः उपानहोः उपानहाम् प० कर्तृणः कर्तृणोः कर्तृणाम् उपानहि उपानहोः उपानत्सु स० कर्तृणि कर्तृणोः कर्तृषु हे उपानत् हे उपानही हे उपानहः सं० हे कर्तृ, हे कर्तः हे कर्तृणी हे कर्तृणि
. (६७) सर्व शब्द (स्त्रीलिंग) सर्वा सर्वे सर्वाः सर्वाम् सर्वे सर्वाः सर्वया
सर्वाभ्याम् सर्वाभिः
सर्वाभ्यास सर्वस्यै सर्वाभ्याम् सर्वाभ्यः सर्वस्याः सर्वाभ्याम् सर्वाभ्यः सर्वस्याः सर्वयोः सर्वासाम् सर्वस्याम् सर्वयोः सर्वासु
(६८) अकारान्त अन्य शब्द (पं) प्र० अन्यः अन्यौ अन्ये द्वि० अन्यम् अन्यौ अन्यान् तृ० अन्येन अन्याभ्याम् अन्यैः च० अन्यस्मै अन्याभ्याम् अन्येभ्यः पं० अन्यस्मात् अन्याभ्याम् । अन्येभ्यः ष० अन्यस्य अनयो: अन्येषाम् स० अन्यस्मिन् अनयोः अन्येषु
(६७) सर्व शब्द (नपुंसक) । सर्वम् सर्वे सर्वाणि सर्वम् सर्वे सर्वाणि
शेष रूप पुल्लिगवत्
प्र० द्वि०
(६८) अन्य शब्द (नपुंसक) अन्यत् अन्ये अन्यानि अन्यत् अन्ये अन्यानि शेष रूप पुल्लिगवत्
अन्ये अन्ये
(६८) अन्य शब्द (स्त्रीलिंग) (६६) त्रि शब्द
पुं० स्त्री अन्या
अन्याः प्र० त्रयः तिस्रः अन्याम्
अन्याः द्वि० त्रीन् तिस्रः अन्यया अन्याभ्याम् अन्याभिः तृ० त्रिभिः तिसृभिः अन्यस्य अन्याभ्याम् अन्याभ्यः च० । त्रिभ्यः तिसृभ्यः अन्यस्या: अन्याभ्याम् अन्याभ्यः पं० । त्रिभ्यः तिसृभ्यः अनस्याः अन्ययोः अन्यासाम् ष० त्रयाणाम् तिसृणाम् अन्यस्याम् अन्ययोः अन्यासु स० त्रिषु तिसृषु
नपुं० त्रीणि त्रीणि त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणाम्
विषु