________________
परिशिष्ट १
(५६) ईकारान्त श्री शब्द
श्रीः
श्रियः
श्रियम्
श्रियः
श्रिया
श्रियौ
श्रियौ
श्रिये, श्रियै श्रीभ्याम्
श्रियाः श्रियः श्रीभ्याम्
श्रियाः, श्रियः श्रियोः
श्रियाम्, श्रियि श्रियोः
हे श्रीः
श्रीभ्याम् श्रीभिः
वधूः
धूम्
वध्वा
ध्व
( ६१ ) ऊकारान्त वधू शब्द
वध्वौ
वध्वौ
श्रीषु
हे श्रिय हे श्रियः
त्रध्वाम् वध्वोः
हे वधु हे वध्व
श्रीभ्यः
श्रीभ्यः
पं० लक्ष्म्याः
श्रीणाम्, श्रियाम् ष० लक्ष्म्याः
लक्ष्म्यां
वध्वः
वधूः
वधूभ्याम् वधूभिः
तृ० वधूभ्याम् वधूभ्यः च० स्वस्र त्रध्वाः वधूभ्याम् वधूभ्यः पं० स्वसुः वध्वाः वध्वोः
मातुः
मातुः
मातरि मात्रोः
हे मातः हे मातरौ
वधूषु
हे वध्वः
(६३) ऋकारान्त मातृ शब्द
माता मातरौ मातरः मातरम् मातरौ
तृ०
(६०) ईकारान्त लक्ष्मी शब्द
प्र०
लक्ष्मी:
लक्ष्म्यौ लक्ष्म्यः
द्वि० लक्ष्मीम्
लक्ष्म्यौ
लक्ष्मीः
लक्ष्म्या
च० लक्ष्म्यै
स०
सं० हे लक्ष्मि
मातृषु हे मातरः
वधूनाम् ष० स्वसुः
स० [स्वसरि
सं०
(६२) ऋकारान्त स्वसृ शब्द
स्वसारः
स्वसृः
स्वसृभिः
प्र०
स्वसा स्वसारौ
द्वि० स्वसारम् स्वसारौ
-
लक्ष्मीभ्याम् लक्ष्मीभिः
लक्ष्मीभ्याम् लक्ष्मीभ्यः
लक्ष्मीभ्याम् लक्ष्मीभ्यः
लक्ष्म्योः लक्ष्मीणाम् लक्ष्म्योः
लक्ष्मीषु
हे लक्ष्म्यौ हे लक्ष्म्यः
स्वस्रा स्वसृभ्याम्
हे स्वसः
२६३
स्वसृभ्याम्
स्वसृभ्याम्
स्वस्रो:
स्वस्रोः
हे स्वसा
(६४) तकारान्त सरित् शब्द
सरित्
प्र० मातृः द्वि० सरितम् मातृभ्याम् मातृभिः तृ० सरिता मात्रे मातृभ्याम् मातृभ्यः च० सरिते
मात्रा
मातृभ्याम् मातृभ्यः पं० सरितः मात्रोः
मातृणाम् ष० सरितः
स० [सरिति
सं० हे सरित्
सरितौ
सरितौ
स्वसृभ्यः
स्वसृभ्यः
स्वसाम्
स्वसृषु
हे स्वसारः
सरितः
सरितः
सरिद्भ्याम् सरिद्भिः
सरिद्भ्याम् सरिद्भ्यः
सरिद्भ्याम् सरिद्भ्यः
सरितो:
सरिताम्
सरितो:
सरित्सु
हे सरितौ
हे सरितः