________________
२०
(४१) कि शब्द (नपुं) किम्
किम्
के
शेषरूप पुल्लिंगवत्
(४२) युष्मत् शब्द युवाम्
त्वं
त्वाम् त्वा युवाम्, वाम्
त्वया युवाभ्याम्
युष्माभिः तृ०
तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, वः च० युष्मद् पं० मद्
मम मे युष्मासु स० मयि
त्वद्
तव,
त्वयि
पूर्वः
पूर्वम्
पूर्वेण
पूर्वस्मै
कानि
कानि
पूर्वाम्
पूर्वया
पूर्वस्यै
युवाभ्याम् युवयोः, वाम् युष्माकम्, वः ष०
युवयोः
पूर्वी
पूर्वी
यूयम्
प्र० युष्मान् वः द्वि०
(४४) पूर्व शब्द (स्त्रीलिंग)
पूर्वा
पूर्वे
पूर्वे
अतिरिक्त शब्दरूपावली
पुल्लिंगाः शब्दाः
(४४) अकारान्त पूर्व शब्द
(४५) आकारान्त सोमपा शब्द पूर्वे, पूर्वाः प्र० सोमपाः सोमपौ सोमपाः पूर्वान् द्वि० सोमपाम् सोमप सोमपः पूर्वाभ्याम् पूर्वैः तृ० सोमपा सोमपाभ्याम् सोमपाभिः पूर्वाभ्याम् पूर्वेभ्यः च० सोमपे सोमपाभ्याम् सोमपाभ्यः पूर्वस्मात्, पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः पं० सोमपः पूर्वस्य पूर्वयोः पूर्वेषाम् ष० सोमपः पूर्वस्मिन् पूर्वे पूर्वयोः पूर्वेषु स०
सोमपाभ्याम् सोमपाभ्यः सोमपोः सोमपाम् सोमपि सोमपोः सोमपा सं० हे सोमपाः हे सोमपौ हे सोमपाः
पूर्वा:
पूर्वा:
पूर्वाभ्याम्
पूर्वाभिः
पूर्वाभ्याम् पूर्वाभ्य:
पूर्वाभ्याम् {पूर्वाभ्यः
पूर्वस्या: पूर्वस्या: पूर्वयोः पूर्वासाम् पूर्वस्याम्
पूर्वयोः पूर्वासु
Яо
द्वि०
(४३) अस्मत् शब्द
अहं आवाम्
माम्, मा आवाम्, नौ
वाक्यरचना वो
मया आवाभ्याम् अस्माभिः मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, नः
तृ०
च० द
पं०
वयम् अस्मान् नः
आवाभ्याम् अस्मद् आवयोः, नौ अस्माकम्, नः आवयोः अस्मासु
. (४६) अकारान्त दंत शब्द
दन्तः दन्तौ
दन्ताः
दन्तम् दन्तौ
दतः
दता
दद्भिः
दद्भ्यः
दद्भ्यः
दताम्
दद्भ्याम्
दद्भ्याम्
दद्भ्याम्
दतो:
दतो:
दतः
ष० दतः
स०
दति
सं० हे दन्त हे दन्तौ
दन्ताः
एक पक्ष में दंत शब्द के रूप जिन शब्द की तरह भी चलते हैं ।
दत्सु