________________
परिशिष्ट १
२६१
पत्योः
पत्यौ
(४४) पूर्व शब्द (नपुं) पूर्वम् पूर्वे पूर्वाणि पूर्वम् पूर्वे पूर्वाणि ___शेष रूप पुल्लिगवत् (४७) इकारान्त पति शब्द
(४८) इकारान्त सखि शब्द पतिः पती पतयः प्र० सखा सखायौ सखायः पतिम् पती पतीन् द्वि० सखायम् सखायौ सखीन् पत्या पतिभ्याम् पतिभिः तृ० सख्या सखिभ्याम् सखिभिः पत्ये पतिभ्याम् पतिभ्यः च० सख्ये सखिभ्याम् सखिभ्यः पत्युः पतिभ्याम् पतिभ्यः पं० सख्युः सखिभ्याम् सखिभ्यः पत्युः
पतीनाम् प० सख्युः सख्योः सखीनाम् पत्योः पतिषु स० सख्यौ सख्योः सखिषु हे पते हे पती हे पतयः सं० हे सखे हे सखायौ हे सखायः . (४६) ईकारान्त सुधी शब्द (५०) ऊकारान्त स्वयंभू शब्द सुधी: सुधियौ सुधियः प्र० स्वयंभूः स्वयंभुवौ स्वयंभुवः सुधियम् सुधियो सुधियः द्वि० स्वयंभुवम् स्वयंभुवौ स्वयंभुवः सुधिया सुधीभ्याम् सुधीभिः तृ० स्वयंभुवा स्वयंभूभ्याम् स्वयंभूभिः सुधिये सुधीभ्याम् सुधीभ्यः च० स्वयंभुवे स्वयंभूभ्याम् स्वयंभूभ्यः सुधियः सुधीभ्याम् सुधीभ्यः पं० स्वयंभुवः स्वयंभूभ्याम् स्वयंभूभ्यः सुधियः सुधियोः सुधियाम् ष० स्वयंभुवः स्वयंभुवोः स्वयंभुवाम् सुधियि सुधियोः सुधीषु स० स्वयंभुवि स्वयंभुवोः स्वयंभूषु हे सुधी: हे सुधियौ हे सुधियः सं० हे स्वयंभूः हे स्वयंभुवौ हे स्वयंभुवः (५१) इन्नन्त पथिन् शब्द (५२) नकारान्त आत्मन् शब्द पन्थाः पन्थानौ पन्थानः प्र० आत्मा आत्मानौ आत्मानः पन्थानम् पन्थानौ पथः द्वि० आत्मानम् आत्मानौ आत्मनः
पथिभ्याम् पथिभिः तृ० आत्मना आत्मभ्याम् आत्मभिः पथे पथिभ्याम् पथिभ्यः च० आत्मने आत्मभ्याम् आत्मभ्यः पथः पथिभ्याम् पथिभ्यः पं० आत्मनः आत्मभ्याम् आत्मभ्यः
पथोः पथाम् प० आत्मनः आत्मनोः आत्मनाम्
पथोः पथिषु स० आत्मनि आत्मनोः आत्मसु हे पन्थाः हे पन्थानौ हे पन्थानः सं० हे आत्मन् हे आत्मानौ हे आत्मानः
EEEEEEEEEEEEEEEEEEEEEEEEE !
पथा
पथः
पथि