________________
...
.
.. २८९
एषा
the
परिशिष्ट १ (३८) एतत् शब्द (पुं)
(३६) एक शब्द
पुल्लिग (स्त्रीलिंग) (नपुंसक) एषः एतौ एते प्र० एक: एका एकम् एतम्, एनम् एतौ, एनौ
एतान् ,एनान् द्वि० एकम् एकाम् एकम् एतेन, एनेन एताभ्याम् एतैः तृ० एकेन एकया एकेन एतस्मै एताभ्याम् एतेभ्यः च० एकस्मै एकस्य एकस्मै एतस्मात् एताभ्याम् एतेभ्यः पं० एकस्मात् एकस्याः एकस्मात् एतस्य एतयोः, एनयोः एतेषाम् - ष० एकस्य एकस्याः एकस्य एतस्मिन् एतयोः, एनयोः एतेषु स० एकस्मिन एकस्याम् एकस्मिन् (३८) एतत् शब्द (स्त्रीलिंग)
(४०) द्विशब्द
पु० (स्त्री नपुं०) एते एताः प्र० द्वौ
द्वे एताम्
एता: दि० दौ एतया एताभ्याम् एताभिः
द्वाभ्याम्
द्वाभ्याम एतस्य एताभ्याम् एताभ्यः
च० द्वाभ्याम्
द्वाभ्याम् एतस्याः एताभ्याम एताभ्यः पं०
द्वाभ्याम्
द्वाभ्याम् एतस्याः एतयोः
एतासाम्
द्वयोः
द्वयोः एतस्याम् एतयोः एतासु स० द्वयोः ।
द्वयोः (३८) एतत् शब्द (नपुंसक) एतत् एते एतानि एतत् एते एतानि
शेषरूप पुल्लिगवत् (४१) किं शब्द (पं०)
7 (४१) किं शब्द (स्त्रीलिंग) कः को के
प्र० का के काः कम् को कान् द्वि०
काम के
काः केन काभ्याम् कः तृ० कया काभ्याम् काभिः कस्मै काभ्याम् केभ्यः च० कस्यै काभ्याम् काभ्यः कस्मात् काभ्याम् केभ्यः
कस्याः काभ्याम्
काभ्यः कस्य कयोः केषाम्
कस्याः कयोः कस्मिन् कयोः केषु स०
कस्याम् कयोः कासु
कासाम्