________________
२८६
वाक्यरचना बोध
(२७) इकारान्त वारि शब्द (२८) उकारान्त मधु शब्द वारि वारिणी वारीणि प्र० मधु मधुनी मधुनि वारि वारिणी वारीणि द्वि० मधु मधुनी मधूनि . वारिणा वारिभ्याम् वारिभिः तृ० मधुना मधुभ्याम् मधुभिः वारिणे वारिभ्याम् वारिभ्यः च० मधुने मधुभ्याम् मधुभ्यः वारिणः वारिभ्याम् वारिभ्यः पं० मधुनः मधुभ्याम् मधुभ्यः वारिणः वारिणोः वारीणाम् प० मधुनः मधुनोः मधूनाम् वारिणि वारिणोः वारिषु स० मधुनि मधुनोः मधुषु हेवारे,हेवारि हे वारिणी हे वारीणि सं० हेमधो,हेमधु हे मधुनी हे मधूनि
(२६) नकारान्त कर्मन् शब्द
३०) नकारतम्स नाग नामना कर्म कर्मणी कर्माणि प्र० नाम नाम्नी, नामनी नामानि कर्म कर्मणी कर्माणि द्वि० नाम नाम्नी, नामनी नामानि कर्मणा कर्मभ्याम् कर्मभिः तृ० नाम्ना नामभ्याम् नामभिः कर्मणे कर्मभ्याम् कर्मभ्यः च० नाम्ने नामभ्याम् नामभ्यः कर्मणः कर्मभ्याम् कर्मभ्यः पं० नाम्नः नामभ्याम् नामभ्यः कर्मणः कर्मणोः कर्मणाम् प० नाम्नः नाम्नोः नामनाम् कर्मणि कर्मणोः कर्मसु स० नाम्नि नाम्नोः नामसु हेकर्मन्,हेकर्म हे कर्मणी हे कर्माणि सं० हेनामन ,हेनाम हेनाम्नी, हेनामनी हेनामानि
अहन् शब्द के रूप नामन्वत्
(३१) तकारान्त जगत् शब्द 4(३२) सकारान्त पयस् शब्द जगत् जगती जगन्ति प्र० पयः पयसी पयांसि जगत् जगती जगन्ति द्वि० पयः पयसी पयांसि
--- मारिया न० पयसा पयोभ्याम् पयोभिः जगते जगद्भ्याम् जगद्भ्यः च० पयस पयाभ्याम् .... जगतः जगद्भ्याम् जगद्भ्यः प० पयसः पयोभ्याम् पयोभ्यः जगतः
जगतोः जगताम् ष० पयसः पयसोः पयसाम् जगति जगतोः जगत्सु स०
पयसि पयसोः पयःसु,पयस्सु हे जगत् हे जगती हे जगन्ति सं० हे पयः हे पयसी हे पयांसि
०
०
०