________________
परिशिष्ट १
२८७
त्रिलिङ्गा शब्दा... (३३) त्यद् शब्द () (३३) त्यद् शब्द (स्त्रीलिंग) स्यः त्यो त्ये प्र० स्या त्ये त्याः त्यम् त्यौ त्यान् द्वि० त्याम् त्ये त्याः त्येन त्याभ्याम् त्यः तृ० त्यया त्याभ्याम् त्याभिः त्यस्मै त्याभ्याम् त्येभ्यः च० त्यस्य त्याभ्याम् त्याभ्यः त्यस्मात् त्याभ्याम् त्येभ्यः पं० त्यस्याः त्याभ्याम् त्याभ्यः त्यस्य त्ययोः त्येषाम् प० त्यस्याः त्ययोः त्यासाम् त्यस्मिन् त्ययोः त्येषु स० त्यस्याम् त्ययोः त्यासु
(३३) त्यद् शब्द (नपुं)
(३४) तद् शब्द (पुल्लिग) त्यद् त्ये त्यानि प्र० सः तौ ते । त्यद् त्ये त्यानि द्वि० तम् तौ तान् शेष रूप पुल्लिगवत् तृ० तेन ताभ्याम् तैः
च० तस्मै ताभ्याम् तेभ्यः पं० तस्मात् ताभ्याम् तेभ्यः ष० तस्य तयोः तेषाम्
तस्मिन् तयोः तेषु
TEEEEEEEEEEEEEEEEE:
स०
लग
(३४) तद् शब्द स्त्रीलिंग
(३५) यद् शब्द (पुल्लिग) सा ते ताः प्र० यः यौ ये ताम् ते ताः द्वि० यम् यौ यान तया ताभ्याम् ताभिः तृ० येन याभ्याम् यः तस्यै ताभ्याम् ताभ्यः च० यस्मै याभ्याम् येभ्यः तस्याः ताभ्याम् ताभ्यः पं० यस्मात् याभ्याम् येभ्यः तस्याः तयोः तासाम् ष० यस्य ययोः येषाम् तस्याम् तयोः तासु स० यस्मिन् ययोः येष