________________
परिशिष्ट १
२८५ (२१) ईकारान्त धो शब्द (२२) रकारान्त गिर शब्द धीः धियौ धियः प्र० गी: गिरौ गिरः धियम् धियो धियः द्वि० गिरम् गिरौ गिरः धिया धीभ्याम् धीभिः तृ० गिरा गीाम् गीभिः धिय, धिये धीभ्याम् धीभ्यः ___ च० गिरे गीाम् गीर्यः धिया:, धियः धीभ्याम् धीभ्यः पं० गिरः गीाम् गीर्यः धियाः, धियः धियोः धीनाम्, धियाम् ष० गिरः गिरोः धियाम्, धियि धियोः धीषु स० गिरि गिरोः गीर्षु हे धी: हे धियो हे धियः सं० हे गी: हे गिरौ हे गिरः
गिराम्
वाचे
(२३) चकारान्त वाच शब्द (२४) शकारान्त दिश् शब्द वाक्,वाग वाचौ वाचः प्र० दिक् दिशौ दिशः वाचम् वाचौ वाचः द्वि० दिशम् दिशौ दिशः वाचा वाग्भ्याम् वाग्भिः तृ० दिशा दिग्भ्याम् दिग्भिः
वाग्भ्याम् वाग्भ्यः च० दिशे दिग्भ्याम् दिग्भ्यः वाचः वाग्भ्याम् वाग्भ्यः पं० दिशः दिग्भ्याम् दिग्भ्यः वाचः वाचोः वाचाम् ष०
दिशः दिशोः दिशाम् वाचि वाचोः वाक्षु स० दिशि दिशोः दिक्षु हेवाक् ,हेवाग् हे वाचौ हे वाचः सं० हे दिक् हे दिशौ हे दिशः
नपुंसकलिङ्गशब्दाः
(२५) अकारान्त रत्न शब्द (२६) इकारान्त दषि शब्द रत्नम् रत्ने रत्नानि प्र० दधि दधिनी दधीनि रत्नम् रत्ने रत्नानि द्वि० दधि दधिनी दधीनि रत्नेन रत्नाभ्याम् रत्नैः तृ० दना दधिभ्याम् दधिभिः रत्नाय रत्नाभ्याम् रत्नेभ्यः ० दध्ने दधिभ्याम् दधिभ्यः रत्नात् रत्नाभ्याम् रत्नेभ्यः
दधिभ्याम् दधिभ्यः रत्नस्य रत्नयोः रत्नानाम् ष०
दनोः दध्नाम् रत्ने रत्नयोः रत्नेषु स० दध्नि, दधनि दनोः दधिषु हे रत्न हे रत्ने हे रत्नानि सं० हे दधे, हेदधि हे दधिनी हे दधीनि
दध्नः