________________
२८२
वाक्यरचना बोध
DT
(३) इकारान्त मुनि शब्द (४) उकारांत साधु शब्द मुनिः मुनी मुनयः प्र० साधुः . साधू साधवः मुनिम्। मुनी मुनीन् द्वि० साधुम् साधू साधून मुनिना मुनिभ्याम् मुनिभिः वृ० साधुना साधुभ्याम् साधुभिः मुनये मुनिभ्याम् मुनिभ्यः च० . साधवे साधुभ्याम् साधुभ्यः मुनेः मुनिभ्याम् मुनिभ्यः पं० साधोः साधुभ्याम् साधुभ्यः मुनेः मुन्योः मुनीनाम् ष० साधोः. साध्वोः साधूनाम् मुनौ . मुन्योः मुनिषु स० साधौ साध्वोः साधुषु हे मुने हे मुनी हे मुनयः सं० हे साधो हे साधू हे साधवः भूपति शब्द के रूप मुनि की तरह चलेंगे।
(५) ऋकारान्त पितृ शब्द । (६) ऋकारान्त कर्तृ शब्द पिता पितरौ . पितरः प्र. कर्ता कर्तारौ कर्तारः पितरम् पितरौ पितृन् द्वि० कर्तारम् कर्तारौ कर्तृन् पित्रा पितृभ्याम् पितृभिः तृ० क; . कर्तृभ्याम् कर्तृभिः पित्रे पितृभ्याम् __पितृभ्यः ____च० कर्ने कर्तृभ्याम् कर्तृभ्यः पितुः पितृभ्याम् पितृभ्यः पं० कर्तुः कर्तृभ्याम् कर्तृभ्यः पितु: पित्रोः पितृणाम् प० कर्तुः कोंः कर्तृणाम् पितरि पित्रोः पितृषु स० . कर्तरि कोंः कर्तृषु हे पितः हे पितरौ हे पितरः सं० हे कर्तः हे कर्तारौ हे कर्तारः
गावी
गावः
(८) रकारान्त चतुर् शब्द
चत्वारः चतुरः चतुभिः
भिः
(७) ओकारान्त गो शब्द
प्र० गाम्
गावी गाः द्वि० गवा गोभ्याम् गोभिः
गोभ्याम् गोभ्यः गोभ्याम्
पं० गवोः गवाम् प०
गवोः गोषु स० हे गौः हे गावी हे गावः सं०
तृ० च०
गते
गोभ्यः
चतुर्यः चतुर्यः
चतुर्णाम् चतुर्यु |
गाव