________________
परिशिष्ट १ : शब्दरूपावलिः श्लोकाः
एकवचन
जिन:
जिनः सर्वो मुनिः साधुः, पिता कर्ता च गौस्तथा । सप्त एते स्वरान्ताः स्युः, पुल्लिंगे परिकीर्तिताः ॥ १ ॥
जिनम्
जिनेन
चत्वारो दण्डिराजानौ, मरुत् पञ्च भवान् तथा । विद्वान् चन्द्रमा चाष्टो, हसान्ताः परिकीर्तिताः ॥२॥
सीता बुद्धि नंदी धेनुः, धीः गीर्वाक् दिग् तथैव च । अष्टैते प्रमुखाः शब्दाः, स्त्रीलिङ्ग विदुषा मताः || ३||
रत्नं दधि तथा वारि, मधु कर्म च नाम च । जगत् पय इमे शब्दाः, नपुंसके उदाहृताः ॥ ४ ॥
त्यद् तद् यद् अदस् प्रोक्तं इद एतत् तथैव च । एक द्विकं युष्मदस्मत्, त्रिलिङ्गाः स्युस्त्यदादयः || ५ ||
(१) अकारान्त जिन शब्द
द्विवचन
बहुवचन
जिनौ
जिना: प्र०
जिनौ जिनान् द्वि० जिनाभ्याम् जिनैः जिनाय जिनाभ्याम् जिनेभ्यः च०
तृ०
जिनात्,जिनाद् जिनाभ्याम् जिनेभ्यः
पं०
जिनस्य जिनयोः जिनानाम् जिने
जिनयोः
जिनेषु
हे जिन
हे जिन
हे जिना:
पुल्लिंगशब्दाः
(२) अकारान्त सर्व शब्द
एकवचन द्विवचन
सर्व: सवौं
ष०
स०
सं०
सर्वम्
सर्वेण
बहुवचन
सर्वे
सर्वां सर्वान्
सर्वाभ्याम् सर्वैः
सर्वस्मै
सर्वाभ्याम् सर्वेभ्यः
सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः सर्वस्य सर्वयोः सर्वेषाम्
सर्वेषु
सर्वस्मिन् सर्वयोः
हे सर्व
सर्वे