________________
२८३
परिशिष्ट १ Ke) इन् अंत दण्डिन् शब्द (१०) नकारान्त राजन् शब्द दण्डी दण्डिनौ दण्डिनः प्र० राजा राजानी राजानः दण्डिनम् दण्डिनौ दण्डिनः द्वि० राजानम् राजानी राज्ञः दण्डिना दण्डिभ्याम् दण्डिभिः तृ० राज्ञा राजभ्याम् राजभिः दण्डिने दण्डिभ्याम् दण्डिभ्यः च० राज्ञे राजभ्याम् राजभ्यः दण्डिनः दण्डिभ्याम् दण्डिभ्यः पं० राज्ञः राजभ्याम् राजभ्यः दण्डिनः दण्डिनोः दण्डिनाम् ष० राज्ञः राज्ञोः राज्ञाम् दण्डिनि दण्डिनो: . दण्डिषु स० राज्ञि,राजनि राज्ञोः राजसु हे दण्डिन् हे दण्डिनौ हे दण्डिन: सं० हे राजन् हे राजानौ हे राजानः
१११) तकारान्त मरुत् शब्द
(१२) नकारान्त पञ्चन् शब्द
प्र०
पञ्च
मरुतौ मरुतो
द्वि०
मरुत् मरुतम् मरुता मरुते मरुतः मरुतः मरुति हे मरुत्
मरुतः मरुतः मरुद्भिः मरुद्भ्यः मरुद्भ्यः मरुताम् मरुत्सु हे मरुतः
मरुद्भ्याम् मरुद्भ्याम् मरुद्भ्याम् मरुतोः मरुतोः हे मरुतौ
च० पं०
पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु
स० सं०
१३ तकारान्त भवत् शब्द
(१४) सकारान्त विद्वस् शब्द भवान् भवन्तो ___भवन्तः प्र० विद्वान् विद्वांसौ विद्वांसः "भवन्तम् भवन्तौ भवतः । द्वि० विद्वांसम् विद्वांसौ विदुषः भवता भवद्भ्याम् भवद्भिः तृ० विदुषा विद्वद्भ्याम् विद्वद्भिः भवते . भवद्भ्याम् भवद्भ्यः च० विदुषे विद्वद्भ्याम् विद्वद्भ्यः भवतः भवद्भ्याम् भवद्भ्यः ___पं० विदुषः विद्वद्भ्याम् विद्वद्भ्यः भवतः भवपोः भवताम् ___ष० विदुषः विदुषोः
विदुषाम् भवति भवतो. भवत्सु स० विदुषि विदुषोः विद्वत्सु हे भवन् हे भवन्तं हे भवन्तः सं० हे विद्वन् हे विद्वांसौ हे विद्वांसः