________________
२७६
वाक्यरचना बोध
वा हन्ति इत्यर्थः)।
नियम ७३६-(हस्तार्थे ग्रहवर्तिवृत: ३।११६१) हस्त अर्थ वाले शब्द साधन रूप में उपपद में हों तो ग्रह और वृत् धातु से णम् प्रत्यय होता है। हस्तग्राहं गृह्णाति । एवं करग्राहं गृह णाति, पाणिग्राहं गृह्णाति-हस्तेन गृह्णाति इत्यर्थः । हस्तवतं वर्तयति, करवतं वर्तयति, पाणिवतं वर्तयतिहस्तेन वर्तयति इत्यर्थः ।
नियम ७३७ - (कोंर्जीवपुरुषयोर्नशिवहिभ्याम् ६।१।६५) उपपद में कर्तृवाची जीव शब्द हो तो नश् धातु से और पुरुष शब्द कर्तृवाची हो तो वह धातु से णम् प्रत्यय होता है। जीवनाशं नश्यति (जीवन् नश्यति इत्यर्थः) । पुरुषवाहं वहति (पुरुष: प्रेष्यो भूत्वा वहतीत्यर्थः) 14u.fim la34-(ऊर्वे शुषि पूरेः ६।१।६६) ऊर्ध्व शब्द कर्तृरूप में हो तो शुष और पूर् धातु से णम् प्रत्यय हाताहर जाति (ऊर्ध्वः शुष्यतीत्यर्थः) । ऊर्ध्वपूरं पूरयते । (ऊर्ध्वः पूरयते इत्यर्थः) ।
प्रयोगवाक्य आर्द्रालुः कुतः आगतः ? सीताफलं स्वादु भवति । राजस्थाने पुनागं न भवति । आम्रातकं क्व फलति ? आयुर्वेदे फलपरिणतौ खर्बुजकालिन्दयोः विभेदो विद्यते । शृङ्गाटक समयपरिपाके कठोरं भवति । शुष्कफलं शीतकाले रुचिकरं भवति । अक्षोटं, अंकोलं काजवं, शुष्कद्राक्षा, मधुरिका, पौष्टिकं अंजीरं च राजस्थाने कुत्र फलति ? मखान्नं प्रियालं क्षुमानी च एतेषां शुष्कफलानां गुणदोषौ ज्ञातव्यौ । रोदं रोद सा बालिका विद्यालयं गता। रजन्यां जागरं जागरं स खिन्नोऽभूत् । वाचं वाचं सः पाठं स्मरति । शायं शायं सा न श्रान्ता अभूत् । स चूर्णपेषं पिनष्टि । श्यामः कथं पादघातं सीमां हन्ति ? अध्यापकः यष्टिघातं विद्याथिनं हन्ति । पुत्रः पितुः 'हस्तग्राहं गृह्णाति । स जीवनाशं नश्यति ।
संस्कृत में अनुवाद करो भारत में अनेक फल उत्पन्न होते हैं। रमेश को आडू अच्छा नहीं जगता । बन्दर शरीफा नहीं खाता। खरबूजा खा करके दूध नहीं पीना चाहिए । तरबूज मा० . . . . . . . .। किशमिश और और मुनक्का में क्या अन्तर है ? पोस्ता पुष्टिकारक होता है । क्या इस दुकान में चिरौंजी, अंजीर और खुमानी हैं ? लोग बादाम, काजू और पिस्ता की मिठाई बनाते हैं।
णम् प्रत्यय के प्रयोग करो राम के वन जाने पर दशरथ बार-बार रो करके बेहोश हो गये ।