________________
एककर्तृक पूर्वकालिक क्रिया १ (क्त्वा, णम्)
गच्छति ।
नियम ७२८-(पूर्वाग्रेप्रथमेभ्यः ६।१।४५) पूर्व अग्रे, प्रथम-इन शब्दों से परे पूर्वकाल में होने वाली धातु हो तो उससे णम् प्रत्यय विकल्प से होता है, एककर्तृक हो तो। विकल्प में क्त्वा प्रत्यय होता है। यहां अनाभीक्ष्ण्य अर्थ में प्रत्यय होता है । पूर्व भोजं व्रजति, पूर्व भुक्त्वा व्रजति । अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति ।
नियम ७२६-(यथातथयोरीष्र्योत्तरे ६।११४७) यथा और तथा शब्द पूर्व पद में हो, एककर्तृक हो, पूर्वकाल में कृ धातु का प्रयोग हो, ईप्यो से पूछा गया हो उसका उत्तर दिया जाता हो तो णम् प्रत्यय विकल्प से होता है। कथं भवान् भोक्ष्यते इति पृष्टोऽसूयया, तं प्रति आह-यथाकारं अहं भोक्ष्ये, तथाकारं अहं भोक्ष्ये कि तव अनेन ? किं ते मया यथाहं भोक्ष्ये तथाहं भोक्ष्ये इत्यर्थः।।
नियम ७३०-(आक्रोशे कर्मणि रुणम् ६।१।४८) कर्म उपपद में हो, एककर्तृक हो, तो पूर्व काल में होने वाली कृ धातु से रुणम् प्रत्यय विकल्प से होता है, आक्रोश गम्यमान हो। ख् इत् जाने से नुम् और ण् इत् जाने से वृद्धि हुई है। चौरंकारं आक्रोशति । चौरं कृत्वा (चौरशब्दमुच्चार्य) आक्रोशति । चौरोऽसि इत्याक्रोशति इत्यर्थः । एवं दस्युंकारं आक्रोशति, व्याधंकारं आक्रोशति ।
__नियम ७३१ – (गात्रपुरुषयोः स्नः ६।११५५) गात्र और पुरुष शब्द पूर्वपद में हो, एककर्तृक हो तो स्नाति धातु से णम् प्रत्यय विकल्प से होता है वर्षा का मान गम्य हो । गात्रस्नायं वृष्टो मेघः । पुरुषस्नायं वृष्टो मेघः । यावत् गात्रं पुरुषश्च स्नाप्यते तावद् वृष्टः इत्यर्थः।
नियम ७३२-(चेलार्थे क्नोपे: ६।११५४) चेल (वस्त्र) अर्थ वाले शब्द कर्मरूप में उपपद में हो, एककर्तृक हो, क्नोपयते धातु से वर्षा का मान जाना जाए तो णम् प्रत्यय विकल्प से होता है । चेलक्नोपं वृष्टो मेघः । वस्त्रक्नोपं वृष्टो मेघः । क्नूयते (आर्दीभवति) इत्यर्थः ।
प्रयोगवाक्य मिष्टान्नं आदं आदं स रुग्णोऽभवत् । क्षेत्रं यायं यायं बालकः अखिद्यत । पुस्तकानि अध्यायं अध्यायं सीमा विदुषी अभवत् । मूषकात भायं भायं सा दुर्बला अभवत् । विनीताय शिष्याय ज्ञानं दायं दायं गुरुः कृतकृत्योऽभूत् । कमलायै जम्बूः अमृतफलं च रोचते । रवीन्द्रः आलुकं अत्ति । बालकः कर्कन्धुं कदलीफलं च न भुनक्ति । पूर्वं गायं व्रजति, पूर्वं गात्वा व्रजति । पूर्व पायं व्रजति, पूर्वं पीत्वा व्रजति ।