________________
२६४
वाक्यरचना बोध
नियम ७०० - (ऋद्युवर्ण वृदृवशिरणिगमिग्र हेरल् ५।४।५१) ऋकार अंतवाली, इवर्ण अंतवाली, उवर्ण अंतवाली धातुएं तथा वृ आदि धातुओं से भावाकर्त्री अर्थ में अल् प्रत्यय होता है । ऋ – करः, गरः, तरः, दरः । इवर्ण—चयः जयः क्षयः, क्रयः । उवर्ण – यवः, रवः, स्तवः, लवः । वृ आदि - वर:, दर:, आदर:, वशः, गमः, ग्रहः ।
नियम ७०१ -- ( यमः समुपनिविषु ५।४।५६ ) सं, उप, नि, वि उपपद में हो तो यम् धातु से अल् प्रत्यय विकल्प से होता है । संयमः संयामः । उपयमः, उपयामः । नियमः, नियामः । वियमः, वियाम: 1
नियम ७०२- - ( भयादयो नपुंसके ५|४|५३ ) अल् प्रत्ययान्त ये शब्द - निपात हैं- भयं वर्षं, धनं, वनं, पदं युगम् ।
घञ् प्रत्यय भावाकर्त्री के अतिरिक्त कर्ता में होता है
नियम ७०३- - ( पदरुज विशस्पृशो घञ् ५।४।७) पद्, रुज्, विश् और स्पृश् धातु से घन् प्रत्यय कर्ता में होता है । पादः, रोग:, वेशः, स्पर्शः । नियम ७०४ - ( सर्तेः स्थिरव्याधिबलमत्येषु ५|४८) स्थिर, व्याधि, बल और मत्स्य अर्थ में सृ ( सरति ) धातु से कर्ता में घञ् प्रत्यय होता है । स्थिरे - सरति कालान्तरं इति सारः स्थिरः पदार्थः । सालसारः, खदिरसारः, कार्यसारः । व्याधि— अतिसारो व्याधिः । बल - सारो बलम् । विसारो
मत्स्यः ।
नियम ७०५ - ( उद्यमोपरमौ ४।२।२८) वृद्धि के अभाव में घञ् प्रत्ययान्त ये दो शब्द निपात हैं- उद्यमः, उपरमः । अन्यत्र यामः, सुयामः । रामः, विरामः ।
प्रयोगवाक्य
ब्राह्मणः यज्ञं करोति । शिष्यः गुरुं प्रश्नं पृच्छति । रमेशः पठितुं यत्नं कुरुते । रात्रौ त्वया कः स्वप्नः दृष्टः ? तस्य निधिः कुत्रास्ति ? तस्याः आधि को जानाति ? भूपः शत्रुणा सह संधि करोति । सर्वे समाधि वाञ्छन्ति । पापस्य क्षयं कुरु । अजितात्मनां जयोऽपि पराजयोऽस्ति । इंद्रियाणां संयमः संपदां मार्गोऽस्ति । आचार्यस्य पादौ स्पृश । तस्य वपुषः स्पर्शः न सुखावहोऽस्ति । सनत्कुमारचक्रवर्तिनः शरीरे अनेके रोगाः जज्ञिरे । सः व्याधि दूरीकर्तुं प्रयतते । संस्कृत में अनुवाद करो
तुम्हारे गांव में रहने वाले नाई का क्या नाम है ? नरेन्द्र ने धोबी को as a दिये थे ? ड्राईक्लीनर वस्त्रों को मशीन से धोता है । शिल्पीसंघ का अध्यक्ष शिल्पियों के साथ बात करता है । कबीर जी जुलाहे थे । रमेश दर्जी से कपडे सिलाता है । सुनार मुनि को भिक्षा देने के लिए घर में गया । इस गांव में बर्तन बनाने वाला कौन है ? बढई वसूले से लकडी छोलता है