________________
पाठ ७५ : शीलादि प्रत्यय (२)
शब्दसंग्रह निन्दकः (निंदा करने वाला) । असूयकः (दूसरों के गुणों में दोष का आरोपण करने वाला) । चकासकः (चमकने वाला) । दरिद्रायकः (दरिद्र)। खादक: (खाने वाला)। गणकः (गिनने वाला) । शारुक: (हिंसा करने वाला) । स्थायुकः (स्थिर रहने वाला) । उत्पातुकः (ऊपर उडने वाला) । उपपादुकः (स्वयं उत्पन्न होने वाला)। चलनः, कंपनः (कांपने वाला) । वराकः (याचना करने वाला) । भिक्षाक: (भिक्षा करने वाला) । जल्पाक: (बोलने वाला) । कुट्टाकः (तोडने वाला)। लुण्टाकः (लूटने वाला) । स्थावरः (ठहरने वाला) । भास्वरः (चमकने वाला) । पेस्वरः (ध्वंस करने वाला, पीसने वाला)। प्रमदवरः (प्रमाद करने वाला)। सत्वरः (गमनशील) । जित्वरः (जीतने वाला) । कम्प्रः (कांपने वाला)। स्वप्नक् (सोने वाला) । तृष्णक् (प्यासा) । धृष्णक् (धृष्ट, लज्जारहित) । शरारुः (हिंसा करने वाला) । वन्दारुः (वन्दना करने वाला, स्तुति करने वाला) । भीरुः, भीरुकः, भीलुक: (डरने वाला) । ददृत् (फाडने वाला) । दिद्युत् (चमकने वाला)। णक, उकण, अन्, षाक, वर, क्वरप्, र, नजिङ्, आरु, क्रु, क्रुक,
क्लुक, क्विप्, प्रत्यय नियम ६६४-(निंदहिंसक्लिशखादविनाशिव्याभाषासूयाऽनेकस्वरेभ्यः ५॥३॥३२) इन धातुओं से शीलादि अर्थ में णक प्रत्यय होता है। निंदकः, हिंसकः, क्लेशकः, खादकः, विनाशकः, व्याभाषकः, असूयकः । अनेक स्वरदरिद्रायकः, चकासकः, गणकः ।
नियम ६६५–(उपसर्गाद् देवृदेविक्रुशिभ्यः ५॥३॥३३) उपसर्गपूर्वक देव, देवि और क्रुश् धातु से णक प्रत्यय होता है। आदेवते इत्येवंशील: आदेवकः । परिदेवकः, आक्रोशकः, परिक्रोशकः ।
नियम ६६६-(शृकमगमहनवृषभूस्थाभ्य उकण ५।३।३४) इन धातुओं से उकण् प्रत्यय होता है । शृणाति इत्येवं शील: शारुकः । कामुकः, गामुकः, घातुकः, वर्षुकः, भावुकः । स्थायुकः प्रमत्तः । उपस्थायुक: गुरुम् । गुणान् अधिष्ठायुकः ।
नियम ६६७- (लषपतपदिभ्यः ५।३।३५) इन धातुओं से उकण्