________________
२५५
शीलादि प्रत्यय (२) प्रत्यय होता है । अभिलाषुकः । उत्पातुकं ज्योतिः । उपपादुका देवी।
नियम ६६८ - (चलशब्दार्थादकर्मकात् ५।३।३७) चल अर्थवाली, शब्द अर्थवाली अकर्मक धातुओं से शीलादि अर्थ में अन प्रत्यय होता है। चलनः, कम्पनः, चोपनः, चेष्टनः । शब्दनः, रवणः, आक्रोशनः ।
नियम ६६६ - (वृद्भिक्षिलुण्टिजल्पिकुट्टिभ्यः षाकः ५।३।४०) इन धातुओं से शीलादि अर्थ में षाक प्रत्यय होता है । वराकः, वराकी । भिक्षाकः, लुण्टाकः, जल्पाकः, कुट्टाकः ।।
नियम ६७०-(स्थेशभासकसपिसप्रमदो वरः ५।३।५४) स्था आदि धातुओं से शीलादि अर्थ में वर प्रत्यय होता है । तिष्ठति इत्येवंशीलः स्थावरः । ईश्वरः, भास्वरः, विकस्वरः, पेस्वरः, प्रमदवरः ।
नियम ६७१-(यायावर: ५।३।५५) यङन्तयाति धातु से शील अर्थ में वर प्रत्यय करने पर यायावर शब्द निपात है। कुटिलं याति इत्येवं शीलो यायावरः ।
नियम ६७२-(सृजीणनशेः क्वरप् ५।३।५६) सृ, जि, इ और नश् धातु से शीलादि अर्थ में क्वरप् प्रत्यय होता है। सृत्वरः, जित्वरः, इत्वरः; नश्वरः । गत्वरः शब्द निपात है।
नियम ६७३-(दीपिकम्पिस्म्यजसिहिंसिकमिनमो र: ५।३।५८) दीप, कम्प, स्मि, अजस्, हिंस्, कम्, नम्, धातुओं से शील आदि अर्थ में र प्रत्यय होता है । दीप्र: दीपः । कम्प्रा शाखा । स्मेरं मुखं । अजस्र श्रवणं । हिंस्रो व्याधः । कम्रा युवतिः । नम्रः ।।
नियम ६७४– (तृषिधृषिस्वपो नजिङ् ५।३।५६) तृष, धृष्, और स्वप् धातुओं से शीलादि अर्थ में नजिङ् (नज्) प्रत्यय होता है । तृष्णक्, तृष्णजौ, तृष्णजः । धृष्णक, स्वप्नक् । - नियम ६७५ (शृवन्देरारु: ५।३।६०) शृ और वन्द धातु से शील आदि अर्थ में आरु प्रत्यय होता है । शृणाति इत्येवं शील: शरारु: । विशीर्यते विशरारु: । वन्दते वन्दारुः ।।
नियम ६७६-(भियः क्रुक्रुकक्लुकाः ५।३।६१) भी धातु से शीलादि अर्थ में क्रु, क्रुक और क्लुक प्रत्यय होता है । भीरुः, भीरुकः,
भीलुकः।
नियम ६७७- (दिद्युद्ददृत् .....५३।६२) शील आदि अर्थ में क्विप् प्रत्ययान्त ये शब्द निपात हैं—दिद्युत्, ददृत्, जगत्, जुहोति इति जुहः । वक्तीति वाक् । पृच्छति इति प्राट् । शब्दप्राट्, तत्वप्राट् । दधाति ध्यायति वा धीः । श्रयतीति श्रीः । शतं द्रवतीति शतद्रूः । स्रवतीति स्त्र : । जवतीति जः । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । परिव्राजतीति परिव्राट् । विभ्राट् । भाषते इति भाः । भासौ, भासः । पिपर्तीति पूः । पुरौ, पुरः इत्यादि ।