________________
विभक्त्यर्थ प्रक्रिया (१)
२१६
३. अनद्यतनभूत के अर्थ में किस अर्थ में कौन-कौन सी विभक्ति होती
४. अनद्यतनभूत के अर्थ में णबादि विभक्ति किस नियम से होती है ? ' ५. हिन्दी में अनुवाद करो
पितामही कोलफलं कदा अभक्षत् ? छात्रः खसफलं खादति । ते मातुलीं न पिबन्ति । मयनेन भवान् किं करिष्यति ? ताः पिप्पलं वाञ्छन्ति । भवति स्म बुद्धः । अभवत् गणधरः गौतमः। अभक्षत् बालः मोदकम् ।
अपात् स दुग्धम् । ६. निम्नलिखित शब्दों के संस्कृत रूप बताओफिटकडी, पोस्त, भांग, रसौत, राल, लाख, मोम ।