________________
यङ्प्रत्यय
२०५ जेगीयन्ते । बालः पुष्पं जेघ्रीयते । रुग्णः शाश्यते । तातः पुत्र दरी
दृश्यते। २. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो।
चाखाद्यते, देदीयते, जेहीयते, पेपीयते, सोषुप्यते, जंजप्यते, जंगम्यते लोलुप्यते, चंचूर्यते, सोसूच्यते।। ३. यङ्प्रत्यय किन-किन धातुओं से किन-किन अर्थों में होता है, बताओ? ४. रीक्, नीक, री और मुक् का आगम किन-किन धातुओं से होता है ?