________________
१८४
वाक्यरचना बोध
२. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो और बताओ किस शब्द से न स तद्धित प्रत्यय हुआ है
वैयाकरणपाशः, दुग्धमयम्, शुचीकरोति, अग्निसात् करोति, अश्वकः, पटू भवति, बहुपयो यवागुः, बहुवितम् पचन्तिकल्पम्, बहुचन्द्रो मुखम्, पक्ष्यतिदेशीयम्, पण्डितरूपः, मणितज्ञपाश:, घृतमयम्, शाटक:, दुग्धकम् । ३. निम्नलिखित शब्दों के अर्थ बताओ
कूटागारम्, वपनी, भूमिपालः, विप्लवः, कच्छप:, यंत्रगृहम् । ४. चुर् और पूजण धातु के तिबादि, द्यादि तथा स्यत्यादि के रूप लिखो ।