________________
१७८
वाक्यरचना बोध
दवीयान् । युवन् – यविष्ठः, यवीयान् । क्षिप्रक्षेपिष्ठः, क्षेपीयान् । क्षुद्रक्षोदिष्ठः, क्षोदीयान् ।
नियम ४६१ - ( युवाल्पयोः कन् वा ८ | ४ | ३ ३ ) युवन् और अल्प -शब्द को कन् आदेश विकल्प से होता है ञि, इष्ठ, ईयस् प्रत्यय परे होने पर ।
अतिशयेन युवा - कनिष्ठः, यविष्ठः । अतिशयेन अल्पः कनिष्ठः, अल्पिष्ठः । अयं अनयोः युवा – कनीयान् यवीयान् । अयं अनयोः अल्पः = कनीयान्, अल्पिष्ठः ।
नियम ४६२- - ( प्रशस्यस्य श्रः ८ | ४ | ३४) प्रशस्य को श्र आदेश होता है, त्रि, इष्ठ, ईयस् प्रत्यय परे होने पर । श्रेष्ठः, श्रेयान् ।
नियम ४६३ - ( वृद्धस्य च ज्य: ८|४ | ३५ ) वृद्ध और प्रशस्य को ज़्या आदेश होता है, त्रि, इष्ठ, ईयस् प्रत्यय परे होने पर । ज्येष्ठः ( यह सब में वृद्ध या सब में प्रशस्य है ) । ज्यायान् निपात है | ज्यायान् ( उससे यह वृद्ध या प्रशस्य है ) । स्त्रीलिंग में ईयस् प्रत्ययान्त शब्दों से ईप् होता है । पटीयसी, ज्यायसी इत्यादि ।
विभक्तियों के अर्थ में प्रत्यय
नियम ४६४ - ( अहीरुहोऽपादाने ८।१।१०५ ) अपादान के अर्थ में पंचमी विभक्ति होती है, उस पंचम्यन्त पद से तसु ( तस्) प्रत्यय होता है, हीयते और रुह धातु को छोडकर । ग्रामतः आगच्छति । चोरतो बिभेति । नियम ४६५ - (किमद्वयादिसर्वाद्यऽवैपुल्यबहोस्तस्
८|१|१०६)
कि शब्द, सर्व आदि शब्द (द्वि आदि शब्द छोडकर) और बहुशब्द ( विपुलता - का अर्थ छोडकर ) से पंचमी विभक्ति के स्थान पर तस् प्रत्यय होता है । सर्वस्मात् - सर्वतः । विश्वतः, ततः, यतः बहुतः ।
नियम ४६६ - ( इतोतः कुतः ८।१।०७) अस्मात् - इतः । एतस्मात् - अतः । कस्मात् — कुतः, ये निपात हैं ।
नियम ४६७ - (सप्तम्याः ८|१|११० ) सप्तम्यन्त पद से त्र प्रत्यय होता है । सर्वस्मिन् — सर्वत्र । तस्मिन् — तत्र । यस्मिन् — यत्र । नियम ४६८ - ( कुत्रात्र - क्व - कुहेह ८।१।१११ ) कस्मिन् — कुत्र, क्व, कुह । एतस्मिन् — अत्र । अस्मिन् — इह ।
ये निपात हैं ।
नियम ४६६ - (किमन्यैक सर्वयत्तदः काले दा ८।१।११२) किम्, अन्य, एक, सर्व, यत्, तत् इन शब्दों से सप्तमी विभक्ति काल अर्थ की वाचक हो तो दा प्रत्यय होता है । कस्मिन् काले - कदा | अन्यदा, एकदा, सर्वदा,
यदा तदा ।
नियम ४७० - (सदाधुनेदानीं तदानीमेतहि ८।१।११३ ) सर्वस्मिन् काले- सदा । अस्मिन् काले - अधुना इदानीम् एतर्हि । तस्मिन् काले -