________________
१४८
वाक्यरचना बोध
कौशलं दृष्ट्वा, द्विधा मोदो जायते । डा० राधाकृष्णः दाक्षिणात्यः आसीत् । यौष्माकेन माधुर्येण नैपुण्येन च सर्वः विवादः विनष्टः । त्वदीया भगिनी मदीया भातृजाया अस्ति । साधवः प्रतिदिनं देवसिकं रात्रिकं च प्रतिक्रमणं कुर्वन्ति ।
२. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो और बताओ किस अर्थ में कौन-सा प्रत्यय हुआ है
पाश्चात्यः, पौरस्त्यः, ग्रामीणः, माहेयः, पारावारीणः, जनकीयः, ततस्त्यः, पाक्षिकः।
३. निम्नलिखित शब्दों के अर्थ बताओप्रतिरूपम, संवित, ख्यापना, गोणी, वृद्धिः, विनिमयदलम् ।
४. ईड्, आस् और चक्ष धातु के तुबादि, द्यादि और स्यत्यादि के रूप लिखो।