________________
१३६
वाक्यरचना बोध
जन, बन्धु, गज, सहाय शब्दों से समूह अर्थ में तल् प्रत्यय होता है । प्रत्यय 'ल् इत् जाने से स्त्रीलिंग होता है । जनानां समूहः जनता । ग्रामता, बन्धुता, गजता, सहायता ।
नियम २३६ - ( केशाण्ण्यो वा ६।३।१७ ) केश शब्द से समूह अर्थ में or और इण् प्रत्यय होता है। कैश्यं, कैशिकम् ।
नियम २३७- - ( गणिकायाः ६ । ३ । १८ ) गणिका शब्द से समूह अर्थ में प्रत्यय होता है । गाणिक्यम् ।
:
नियम २३८ - ( धेनोरनञः ६ |३|१६ ) नव् समास रहित धेनु शब्द से समूह अर्थ में इकण् प्रत्यय होता है । धैनुकम् ।
नियम २३६ - ( अश्वादीयो वा ६।३।२० ) अश्व शब्द से समूह अर्थ में ईय और अण् प्रत्यय होता है । अश्वीयं, आश्वम् ।
नियम २४०० - ( पर्वा ड्वण् ६।३।२१ ) पर्शु शब्द से समूह अर्थ में प्रत्यय होता है । पार्श्वम् ।
-
नियम २४१ – (गोरथवातात् त्रल्कटयलूलम् ६।३।२४) गो शब्द से त्रल्, रथ शब्द से कट्यल, और वात शब्द से ऊल प्रत्यय होता है । गोत्रा, रथकट्या, वातूलः ।
नियम २४२ - ( भिक्षादे : ६ |३|११ ) भिक्षा, सहस्र, क्षेत्र, करीष, अंगार, दक्षिणा आदि शब्दों से समूह अर्थ में अण् आदि प्रत्यय होता है । भैक्षं यौवतं, साहस्र, क्षेत्रं, कारीषं, आंगारं, दाक्षिणं, योगं, खाण्डिकम् ।
नियम २४३ - ( श्वादिभ्योऽव् ६।३।२६ ) श्वा आदि शब्दों से समूह अन् प्रत्यय होता है । शौवं, दाण्डं, चाक्रम् ।
नियम २४४ -- ( खलादिभ्यो लिन् ६।३।२७) खलादि शब्दों से समूह अर्थ में प्रत्यय होता है । ल् इत् जाने से स्त्रीलिंग होता है । 'खलिनी, डाकिनी, कुण्डलिनी, कुटुम्बिनी ।
प्रयोगवाक्य
भक्षुके कः तेजस्वी चकास्ति ? काकं कथमत्र आयान्ति ? हास्तिकं अरण्ये एव मिलन्ति । वृक्षे शौकं क्रीडन्ति । हास्तिके गजतायां को भेदः ? सदा सहायता कार्या । गाणिक्यं देशाय लज्जास्पदं भवति । कैशिके तैलं न प्रयुञ्जीत । अश्वीये चेटक: क्वास्ति ? गोत्रायां कापि कृष्णा अस्ति ? रथकट्यायां सौवणिकः रथः शोभते । निशायां त्वं कदा अजागः । द्राक् जाहिं । वृद्धः कदा जागरिष्यति । चेत् गृहस्वामी अजागरिष्यत् तदा चौर: वनं न अचोरयिष्यत् । भूपतिः प्रजाः शास्ति । त्वं स्वं शाधि । श्वः कः कथा वक्ष्यति ? ह्यः कः कथां अवक् ।