________________
१०८
वाक्यरचना बोध
उत्तरसक्थम् । (उपमान -) फलकं च सक्थि च फलकसक्थि ( गाडी का लट्ठा) । - ( जनपदेभ्यो ब्रह्मणः ८|३|१८ ) - जनपदवाची शब्दों से परे ब्रह्मन् शब्द से । अवन्तो ब्रह्मा - अवन्तिब्रह्म:, सुराष्ट्रब्रह्म, काशिब्रह्मः ।
- ( कुमहद्भ्यां वा ८।३।१६ ) - कु और महत् शब्द से परे ब्रह्मन् शब्द से विकल्प से । पापो ब्रह्मा - कुब्रह्मा, कुब्रह्मः । महान् ब्रह्मा महाब्रह्मा,
महब्रह्मः ।
न
-2
-
ठ- - ( उरसोग्रे ८|३|११ ) – उरस् शब्द का अर्थं अग्र ( मुख और प्रधान) हो तो । अश्वाश्च ते उरश्च अश्वोरसं, सेनाया अश्वा मुखमित्यर्थः । अश्वानां उर: अश्वोरसं, अश्वानां प्रधानमित्यर्थः ।
ड
- ( अनोश्माय: सरसो जातिसंज्ञयोः ८|३|१२ ) – जाति और संज्ञा क्रे अर्थ में अनस्, अश्मन्, अयस्, सरस् शब्द हो तो। उपानसं अन्नविशेष - स्य जातिः । महानसं पाकस्थानस्य संज्ञा । स्थूलाश्मः कनकाश्मः - अश्मजातिविशेषाः । कालायसं लोहितायसं -- अयोजातिविशेषाः । जातसरसं, मण्डूक सरसं – सरसीजाति ।
प्रयोगवाक्य
संसदि विपक्षः बलवान् नास्ति । प्रतिपक्षेण विना अन्त्याक्षरी भवितुं नालम् । अतिगङ्गः सुधीरः सभायां भाषते । अनद्यतन: रविवारोऽस्ति । भरत: महाराजः आसीत् । रूसदेशः भारतदेशस्य महासखोऽस्ति । संख्याताह्नः व्यतीतः अस्य पञ्चमारस्य । सायाह्न े मोहनः सामायिकं करोतिः । अतिश्वो वराहः मोहनस्य पार्श्वे विद्यते । काशिब्रह्मः विद्वान् भवति । समुद्रे नीरं कदा वर्धते । साम्प्रतं मोहनः कुत्र वर्तते । इदं नगरं कदा बभ्र से दध्वंसे वा ? मह्यं पुस्तकं रोचते । नृपः राज्ञीभिः सह उद्याने रमते । यः दुर्जनवाक्यानि सहते सोऽस्ति महान् ।
संस्कृत में
अनुवाद करो (तत्पुरुष समास में)
धर्मचन्द्र घोडे के अभाव में पैदल चलता है । असत्यभाषी का कौन - विश्वास करता है ? मंत्री राजा का मित्र होता है। देवताओं का राजा इंद्र है । उत्तम दिन की क्या पहचान है ? रमेश संपूर्ण दिन पढता है। दोपहर में सोना स्वास्थ्य के लिए लाभप्रद नहीं है । दोनों दिनों के प्रश्नों को हल करो । गांव का बढई गाँव के लिए उपयोगी है । गोष्ठी में अधिक बोलनेवाला सम्मान नहीं पाता । मृग की हड्डियों का क्या उपयोग होता है ? यहां काशी का ब्राह्मण आया है। प्रिंसिपल ( प्राचार्य) बनना सरल नहीं है । गंगा को उल्लंघना सरल नहीं है । कुल की मर्यादा को उल्लंघ कर उसने यह कार्य अच्छा नहीं किया है ।
अनुवाद करो
अतिश्रम करने वाला थकान का अनुभव करता है । क्या तुम बाजार