________________
शत, शान (२)
88 ।
अभ्यास १. अस्मद् शब्द के रूप लिखो। २. वस् धातु के रूप लिखो। ३. निम्नोक्त वाक्यों को शुद्ध करो
सीमा किं पश्यन्नस्ति । सोहनः जिनं स्मरती आसीत् । बाला पुष्पं जिघ्रन्नासीत् । वृक्षात् पतन्तं पुष्पं कः अग्रहीत् ? वृद्धः नीरं पिबती
अभवत् । बालिका हसन्नस्मि । ४. शत, शान प्रत्यय कर्ता और कर्म के विशेषण के रूप में किस प्रकार प्रयुक्त होते हैं, सोदाहरण बताओ?|