SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ , आगमाद्धारक-आचार्यदेव १००८ श्री आनन्दसागरसूरीश्वरस्तुत्यष्टकम् । श्रीजैनशासननमोमिहिरायमाणं ___सज्ज्ञानसंयमशमादिगुणाम्बुराशिम् । आप्तागमोद्धृतिकर कृतभूपबोध मानन्दसागरगुरुं प्रणमामि सूरिम् ॥१॥ आसीज्जनुः कपडवंजपुरे यदीयं नाम्ना च यस्य यमुना जननी सुशीला । श्रीमनलाल इति यज्जनकः प्रशान्त आनन्दसागरगुरु प्रणमामि सूरिम् ॥२॥ यो वैक्रमे मुनियुगाङ्कमृगाङ्क (१८४७) वर्षे जह्वरसागर-मुनीश्वरपादपद्मे । आदत्त चारु चरण शिववम धीरं आनन्दसागरगुरुं प्रणमामि सूरिम् ॥३॥ प्राचीनपुस्तकसमुद्धरणाय देव चन्द्रादिनामकलितः प्रथितः सुकोशः । यस्योपदेशमधिगम्य जनि प्रपन आनन्दसागरगुरुं तमहं प्रवन्दे ॥४॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy