SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ गुरुदेवाष्टकम्। । प्रणेना-श्रीमाणिक्यसागरसूरीश्वरः आगमोद्धारक ! श्रीमान ! दिलीपनृपबोधक ! । .. मुनिचर्यासमासक्त ! आचार्यानन्दसागर ! ॥१॥ गुरो ! त्वं सर्वशास्त्रज्ञ-स्त्वं वादिगजकेसरी ।। श्री जैनशासनाम्भोधि-चन्द्रमास्त्व घिर जय ॥२॥ मन्यन्ते गुरुवर्य ! त्वां बुधा बुद्धथा बृहस्पतिम् । गाम्भीर्यण पयोराशि धेर्यण मन्दराचलम ॥३॥ गुरो ! सत्ररहस्यज्ञ ! त्वया सिद्धान्तवाचनाम् । दया श्रमणवृन्दाय महत्युपकृतिः कृता ॥४॥ अप्रमत्त! सदाऽऽसक्त-शास्रसशोधनादिके । गुरुराज? नमस्तुभ्य मुनिन्दनमस्कृतम् ! ॥५॥ मावर्तन्त गुरे ! त्वत्तः परार्थापितजीवन ! । नैकाः संस्थाः समित्याद्या आगमादिप्रकाशिका! ॥६॥ गुरो ! तोपदेशेन दया पयूषणादिषु । दिलीपसिंहराजेन स्वपुरेषु प्रवर्तिता ॥७॥ गुरो ! दढपतिज्ञत्व निःस्पृहत्वं च यत् त्वयि ।। तथा जिनागमज्ञान नान्यत्र क्वापि दृश्यते ॥४॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy