________________
१२
गुरुवर्याष्टकम् |
प्रणेता - श्रीमाणिक्यसागरसूरीश्वरः प्रभावक ! श्री जिनशासनस्य प्रज्ञानिधे ! संयमशालिमुख्य ! | जिनागमो द्वारक ! सुखिर्य ! श्री सागरानन्दगुरो ! सुपूज्य ! ॥ १ ॥ खगेषु हंसः कुसुमेषु पद्मं शक्रः सुरेषु द्रुषु कल्पवृक्षः । यथा तथा साम्प्रतकालवर्ति-संवेगिषु त्वं गुरुराज ! मुख्यः ||२|| ( युग्मम् ) अनन्यसाधारण बुद्धिमत्व -मुख्यान् गुणान् वीक्ष्य मुदं दधानः । गुरो ! महान् सूर्य पुरीयसङ्घ- स्त्वां भूषितं सूरिपदेन चक्रे ॥३॥ सशोध्य टीकादियुतं समस्त जिनागमं शास्त्र रहस्य वेदिन ! | स्वाध्याय सौकर्य कृते मुनीनां प्रकाशितः सूखिर ! त्वयाऽहे| ||४|| वीराय वाचंयमवृन्दवन्द्य - पादारविन्दाय जितेन्द्रियाय । रताय मोक्षाध्वनि सयमादौ तुभ्यं नमः सूरिपुरस्सराय ||५|| जिनागमस्य द्धति - वाचने च श्रीमालवे चैत्यसमुद्धतिश्च । इत्यादिकार्याणि महत्ववन्ति त्वत्तः प्रवृत्तानि गुरो ! बहूनि ॥६॥ तवोपदेशेन गुरो ! सलाना - राज्याधिपो भूपदिलीपसिंहः । सर्वाष्टमीपर्युषणादिनेषु व्यस्तारयत् स्वाखिलपूर्व हिंसाम् ||७|| निर्ग्रन्थमाणिक्य ! गुरो ! गुरो ! गुणाढ्य ! त्वयि प्रतिज्ञा दृढता च धैर्यम् ! व्याख्यानशैली च तथाऽद्वितीया कान्यत्र दृग्गोचरमेति
पूज्य १ ॥८॥