________________
वर्धमान जिनागम - मन्दिराख्यां सुश्रावकाः
संस्थामस्थापयन् तत्र पृथक पृथकपुरस्थिताः ||१८||
आरासरीयशिलास धवलासु दृढासु च ।
૫ ૪
शरवेदान् ततः संस्था सिद्धान्तानुदकीरयन् ॥ १९ ॥ उत्कीर्णागमशिलाभिः सहागमप्रणायिनाम् ।
प्रतिमाः स्युस्तदा भव्य - मिति पूज्यैर्विचारितम् ॥ २० ॥ ज्ञात्वा विचार सूरीणां संस्था च निरमापयत् ।
भव्याकृतीस्तथा माना - पेता मूर्तीः परःशताः ||२१|| शिलारूढागमानां च प्रतिमानां जिनेशिनाम् ।
संस्थापनाय मन्दिर संस्थयाऽथ विचारितम् | ||२२|| आसीत् सूर्यपुरे श्राद्ध: फूलचन्द्रेतिसञ्ज्ञकः ।
उदारस्तस्य च्छगन भाईत्यारव्या वरः सुतः || २३॥ जवेहरी शान्तिचन्द्रोऽस्ति तत्सूनुर्गुरुभक्तिमान् ।
सहस्रै रुप्यकैस्तस्य बाणलेोचनसंमितैः ||२४||
क्रीता च तलहट्टिका - समीपस्था वसुन्धरा ।
संस्थाssगमन्दिर निर्माणार्थं नृपान्तिकात् ||२५||
-
४ ९९१
वक्रमीये नदीशाङ्क - नन्देन्दुवत्सरे तिथौ ।
दशभ्यां राधशुक्लस्य समह विधिपूर्वकमृ || २६ ॥