________________
उत्कीर्यन्ते शिलासु चे-दागमांश्चिरस्थायिनः ।
भवेयुरिति सङ्कल्पः मरीणामेकदाऽभवत् ॥ ९ ॥
युगनिध्यकचन्द्राब्दे वैक्रमे शुभवासरे ।
मरीणां तीर्थयात्राया उपदेशाद् वराशयौ ॥१०॥ इभ्यो श्रीपोपटभाई-चूनीलालेति सङ्घको ।
दानवीरौ धर्मिश्रेष्ठौ भूरिश्रमणश्रावकम् ॥११॥ सौराष्ट्र तीर्थयात्रायाः सङ्घ रीषटकषालकम् । निरकासयतांजाम-नगराद् जिनगेहयुक् । ॥१२॥त्रिभिर्विशेषकम् तत्र सङ्घ सूरिवर्या विहरन्तः पुरात्पुरम ।
तीर्थ शत्रुञ्जय नन्तुं पादलिप्तपुरेऽगमन् ॥१३।। सझेन सह सिद्धादि रम्यचैत्यालिराजितम् । ...--- आरुह्य सरयो नामि-नन्दन जिनमस्तुवन् ॥१४॥ ततः सूरिवराः सिद्ध-गिरिप्रभावमद्भुतम् ।
पुनः पुनः संस्मरन्ते गिरिराजादवातरन् ।।१५।। तत्रागमान् शिलारुढान निर्मातुं गुरवोऽदिशन् ।
तथा तदागमन्यास-कृते मन्दिरनिर्मितिम् ॥१६॥ श्रुत्वोपदेश सूरीणां तत्कृते सङ्घशेखराः ।
पोपटभाई जहर-मोहनभाईमुख्यकाः ॥१७॥