SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्कीर्यन्ते शिलासु चे-दागमांश्चिरस्थायिनः । भवेयुरिति सङ्कल्पः मरीणामेकदाऽभवत् ॥ ९ ॥ युगनिध्यकचन्द्राब्दे वैक्रमे शुभवासरे । मरीणां तीर्थयात्राया उपदेशाद् वराशयौ ॥१०॥ इभ्यो श्रीपोपटभाई-चूनीलालेति सङ्घको । दानवीरौ धर्मिश्रेष्ठौ भूरिश्रमणश्रावकम् ॥११॥ सौराष्ट्र तीर्थयात्रायाः सङ्घ रीषटकषालकम् । निरकासयतांजाम-नगराद् जिनगेहयुक् । ॥१२॥त्रिभिर्विशेषकम् तत्र सङ्घ सूरिवर्या विहरन्तः पुरात्पुरम । तीर्थ शत्रुञ्जय नन्तुं पादलिप्तपुरेऽगमन् ॥१३।। सझेन सह सिद्धादि रम्यचैत्यालिराजितम् । ...--- आरुह्य सरयो नामि-नन्दन जिनमस्तुवन् ॥१४॥ ततः सूरिवराः सिद्ध-गिरिप्रभावमद्भुतम् । पुनः पुनः संस्मरन्ते गिरिराजादवातरन् ।।१५।। तत्रागमान् शिलारुढान निर्मातुं गुरवोऽदिशन् । तथा तदागमन्यास-कृते मन्दिरनिर्मितिम् ॥१६॥ श्रुत्वोपदेश सूरीणां तत्कृते सङ्घशेखराः । पोपटभाई जहर-मोहनभाईमुख्यकाः ॥१७॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy