SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 'भाण्डागारेषु' विज्ञैरनुपममतिभिस्स्वागमानां सुपेटाः स्थाने स्थाने जिनेशोदितिततिममला रक्षितु न्यस्तपूर्वाः। त्रैधं तद् रक्षितु श्रीजिनपतिवचनान्मादृत सङ्घमुख्यैमत्वैतत् सर्व लोकाः प्रतिपदमनिशं संस्तुवन्यागमालिम् ॥२३॥ फलं यत्नाल्लम्यं बुधततिगदितं वाक्यमेतद् विचिन्त्य 'त्रिधा' धत्ते यत्नो जिनपतिगदितां रक्षितुं 'शास्त्रवीथिम् । भविष्यन्त्यां सङ्घो जिनवरकथितां शास्त्रवीथिं पवित्रा न किं रक्ष्यां मत्वा सततमवघृति शास्त्रभृत्य विधाता ॥२४॥ वेदखयुग्मकरप मितेऽब्दे 'सूय पर स्थितसुश्रमणायैः । भूरिधनैर्निरमायि किलैष चारुमहोत्सव उज्ज्वलबोधैः ॥२५॥ અંજનશલાકા વિ. સં. ૨૪૬૯, વિ. ૧૯૯૯ ના મહા વદ બીજને સેમવારે (તા. ૨૨-૨-૧૯૪૩) પાલીતાણામાં કરાઈ હતી અને 'प्रात' मा १६ पायभने ४३वारे (ता. २५-२-१८४३) ४२४ dl. * -84onld-is-८,१०,११,१३,१८,२०,२२, यसपा-१७ ध-२५. माता-१२. १९; २थाता-१६, सन्ततिस-3, ७. थाई elasalsa-१,२,५,१,१५. मिरि९-८, १४, शाला-२४.२०५।४,२१,२३.
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy