SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ५ २ एवं पट्टा गणधरनिलये बाणयुग्माङ्गितास्तान् काले क्षेत्रे सुकृतपरिमिते यानि सर्वत्र लोके । पुज्यान्य 'हे' प्रमुखनवपदीयुक्तससिद्धचक्रान्युद्वेष्टयाथो परित उपरतो ह्येनसः सङ्घ आधात् ॥ १७ ॥ 'मेदियो यद्वदमी जगत्यां शश्वद्भवाः शास्त्रकृता सुगीताः । 'सिद्धाद्रिरेषोऽपि तथैव मान परं न नित्यं न ततस्तथोक्तः॥१८॥ यावत् 'तीर्थ' भविकजनतामाक्षसिद्धथै सहायं 'तीर्थ' ह्येतद् बुधजनमत शुद्ध 'शत्रुजयाख्यम्' मत्वा सङ्घा विमलपदवीप्राप्तिहेतोः सदाऽत्र भक्तौ प्रो सुविदिततमं ध्यातवांश्चैत्ययुग्मम् ॥ १९ ॥ अधित्यकायां जिनचैत्ययान सुखावहा स्यात् कृतिरुपमूल्या । पयोदकाले श्रपणादिसङ्घो नेयादितीमे विहिते अवस्तात् ॥२०॥ चत्वारिंशत् सहस्त्री तदपरनिलया यात्रिकाणां. क्षणेऽस्मिन् द्रष्टुं चैत्योत्सव तज् जिनपतिनिचयार्चावलेरजने'ऽत्र । चैत्येषु स्फुर्तितेषु द्रविणचय 'कृतेष्वासितु जैनमूर्तीः' प्राप्ता नो तत्र कोऽपि मृतिमुपगतवानुत्सवाहान् नितान्तम् ॥२१॥ शिलोचये 'शरवेदसङ्ख्या आचारमुख्या:' सुविशुद्धरूपाः । उत्कीरिताः सन्ति जिनागमास्ते 'सर्ये पुरे' 'ताम्रपटेषु' नान्य।।२२॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy