________________
विधिद्वय श्रीजिनराजिभावे स्यात् केवला विंशतिरिद्धरूपा । युता चतुर्भिश्च चतुर्भिराढ्यं युग्मं समन्तात् शुचिविंशते रिह ॥ ११ ॥
तिर्यग्लोके जिनपजननं तन्महार्थ सुरेशाः स्वर्गादीयुर्निजहितकरं कर्तुमह द्विभूनाम् । जन्मस्नात्रं शिरसि 'विबुधाद्रे'श्व ते पञ्च शैलाः मत्वात्राsधाद् विबुधसहितः पञ्च मेरून्' सुसङ्घः ||१२|| न शाश्वतेष्वेषु जिनालयेषु हित्वाऽहतां तुर्यमवाप्यतेऽन्यत् । नामेति मध्येऽत्र विशालचैत्ये 'चतुर्मुखी शाश्वतनामधेया' ||१३||
जगत्यां जीवाद्याः सततभविना भावनिचया अतोऽर्थः शास्त्राणां विबुधततिभिर्नित्य उदितः । दिशन्तस्तान् भावान् निखिलविदुपाssवेद्य जिनपा मतः शास्त्राणां ते निरूपणचणा अर्थनिचये ॥ १४ ॥
सूत्राणां ग्रथनं तु तद्वचनतश्चक्रुर्गणेशाः समं तत्तीर्थं निखिलाङ्गितारणसह श्रीद्वादशाङ्गात्मकम् । तत्पट्टान् गणधारिणां समजिनवातस्य सम्मन्दिरे ह्यासन्ने विदधौ विधानकुशलः सङ्घा गणेशाङ्किते ॥ १५ ॥ युग्मम्
तीर्थमेतदिह पुस्तकावलिं धारयन्नितरथाऽस्ति नैव तत् । पुस्तकानि च चकार 'देवयुक् सद्गणी' प्रमितिधाम सर्वदा ॥ १६ ॥