________________
واهو
तृतीय खण्ड : व्यक्तित्व खण्ड
धैर्य धर्मसुतस्य शर्म सकलं देवाधिपस्याहरत् धीमान् ख्यातनयः सदा सविनयः श्री हस्तिमल्लः सुधीः ।
-पं. जगन्नाथ ज्योतिर्विद् - कुंडेरा २५/१/१९६८ श्री हस्तिमल जी महाराज ब्रह्मा के जैसे चातुर्य को धारण करने वाले, समुद्र के समान गम्भीरता वाले, कल्पवृक्ष | के समान उदारता वाले, बृहस्पति के समान मधुर वाणी से युक्त, धर्मपुत्र के समान धैर्यवान तथा देवताओं के अधिपति इन्द्र के सम्पूर्ण सुखों का हरण करने वाले, बुद्धिमान, प्रसिद्धि को प्राप्त, सदा विनयशील एवं विद्वान् आचार्य हैं।
(१०)
खिद्यते मे हृदयम् व्याप्तः सर्वत्र भूमौ शशधरधवलः शम्भुहासापहासी, कीर्तिस्तोमो यदीयो जनयति परितः क्षीरपाथोधिशङ्काम्। यस्मिन् सम्मानकाया अमरपतिगजो दिग्गजाश्चन्द्रतारा, जाताः सर्वाङ्गशुभ्रा मुनिजनमहितः सोऽपि यातो दिवं हा ॥१॥ आसीद् यः प्रतिभाप्रभुर्गुणनिधि विश्वम्भराविश्रुतः, आचार्यो मुनिपुङ्गवोऽमलमना: श्री हस्तिमल्लाभिधः । कालेनापहतस्तदद्य नितरां शोकाकुला मेदिनी, साधूनामपि मानसं व्यथयति प्रारब्धशोकस्वरैः ॥२॥ दष्टो यः प्रथमं मया निकटतो नागौरमध्ये ततः, पाल्यां सूर्यसमप्रभः स मुनिराट् श्री हस्तिमल्लः प्रभुः। तस्मिन्नस्तमितेऽद्य गाढतिमिरं व्याप्तं समन्तात् ततः, सन्मार्गानवलोकनात् प्रतिपदं भ्रश्यन्ति सर्वे जनाः ॥३॥ लोकाभ्यर्चितपादपद्मयुगलानाचार्यवर्यानपि, हत्वा काल न लज्जसे कथमहो किं वच्यतस्त्वां प्रति। त्वं भूयाः सदयः सदेति मनसा वाञ्छत्यसौ केवलम्, श्रीमत्पुष्करपादपद्मनिलयः शिष्यो रमेशो मुनिः ॥४॥ हस्तिमलोऽमलचेताः श्री जिनधर्म प्रसारकाचार्यः स्वस्थस्मृत्या सुखयतु, पुष्कर - शिष्यं रमेशमुनिम् ॥५॥
श्री रमेशमुनि शास्त्री : गढ़सिवाना २२/४/९१