________________
७०६
हन्ति यः ज्योतिर्विन्दं च
तेजोनिधे ! विमलपूर्णशशांकमत्या मिथ्यैव मूर्खमदनस्त्वयि बद्धलक्ष्यः । दृष्ट्वा प्रचण्डतपसो ज्वलनं त्वदीयं देहप्रदाहभयतो निकषैति नैषः ||६ ॥ हा हन्त हन्त विधिनाऽकरुणेन नूनं त्वां सद्गुणौघनिलयं विबुधं वरेण्यम् । मूढेन हा ! हृतवता सहसा धरिण्यः ओजोबलं ननु हृतं सकलं बुधानाम् ॥७ ॥ विद्यापते त्वयि गते सुमनः प्रसादे रिक्तं बभूव निखिलं खलु जैनविश्वम् । अस्तंगतेऽम्बरमणौ जगतः प्रकाशे पश्चात्तमोऽस्ति गंगने घनमेव शेषम् ॥८ ॥
(८) अतस्त्वां सततं वन्दे
स्वोपदेशेन, पापानि सकलानि च, सन्मूर्ति, हस्तिमल्लं नमाम्यहम् ॥१ ॥ लोचने यस्य, अर्हद्ध्यानसमन्विते, नित्यं शास्त्रप्रवक्त्रे च हस्तिमल्लाय वै नमः ॥२ ॥
स्तिमिते
मनुवृत्ति सदा शीलं, सदा सन्मार्गद्रष्टारं हस्तिमल्लं
यादृशी श्रूयते
अतस्त्वां
सततं
नमो पुरिसवरगंधहत्थीणं
नानाविधषमान्वितम् नतोस्म्यहम् ॥३ ॥
लङ्घिता नैव मर्यादा, आपत्कालेपि येन वै तस्मात्तं शतशो वन्दे, हस्तिमल्लं च सूरिणम् ॥४ ॥
शोभा, तादृगेव वन्दे, हस्तिमल्लं च
प्रतीयते, दैवतम् ॥५ ॥
(९)
श्री हस्तिमल्लःसुधीः
चातुर्यं चतुराननस्य निभृतं गाम्भीर्यमम्भोनिधेरौदार्य्यं विबुधद्रुमस्य मधुरां वाचं च वाचस्पतेः ।