SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ नमो पुरिसवरगंधहत्थीणं ७०८ (११) हस्तिमल्लं नमाम्यहं श्री ल.वा. माण्डवगणे, जलगांव अप्रमत्तं सदा शान्तं कायें मग्नं दिवानिशम् । स्वाध्यायस्य प्रवक्तारं हस्तिमल्लं नमाम्यहम् ॥१॥ दोषान् परित्यज्य गुणान् जिघृक्षुः प्राख्यापयत्स्वस्य बुधत्वम्। रात्रिन्दिवं ज्ञानरतो गजेन्द्रः। शास्त्रेषु सर्वेष्वेव भवत्प्रवीण: ॥२॥ आचारनिष्ठो गुरुहस्तिमल्लः सिद्धान्तवित्वाद् ऋजुमार्गदृश्वा। स्वाध्यायमार्ग जनभद्रहेतोः प्राकाशयद्वै शिवतत्त्वप्राप्त्यै ॥३॥ (१२) जयस्तस्य भवेल्लोके (डॉ. धर्मचन्द जैन) सप्ततिवर्षपर्यन्तं धर्मगंगां प्रवाहयन्। दिवङ्गतो मुनिर्हस्ती, संस्तारकसमाधिना ॥१॥ शोकमोहौ विनिर्जित्य, समभावमसाधयत् ।। जीवनस्यांतिमे भागे, मृत्युं वीरतयाऽजयत् ॥२॥ प्रसन्नवदनाः सर्वे जीवास्तद्धितचिन्तका:। जाता: खिन्नमनस्काश्च, भक्ता मोहपरायणा: ॥३॥ बिभ्यति मादृशो मृत्योस्तादृशस्तं जयन्ति च।। सम्यक्तया हि जानन्ति, जातो ध्रुवं मरिष्यति ॥४॥ अन्तिम-विहारः उपकृत्यांतिमे वर्षे, पालीनगरवासिनः। आचार्यप्रवरश्चक्रे, विहारं सोजतं प्रति ॥५॥ अध्युष्य होलिकां यावत्, प्रतस्थे सोजतात् पुन:। निमाजमुपकर्तुं स, शिष्यान् प्रस्थातुमादिशत् ॥६॥ वहन्तः शिविकां शिष्या गुरुभक्तिमदर्शयन् ।
SR No.032385
Book TitleNamo Purisavaragandh Hatthinam
Original Sutra AuthorN/A
AuthorDharmchand Jain and Others
PublisherAkhil Bharatiya Jain Ratna Hiteshi Shravak Sangh
Publication Year2003
Total Pages960
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy