________________
- प्रदीप
[ ६१]
॥१७॥
सावद्यत्यागभावस्य स्वरूपं नावबोधते व्यवहारिक वस्त्राणि, त्यक्त्वाऽन्यानिच धारयन् । " करेमि अंत" इत्यस्य, पठति पाठमित्यपि ॥ १८ ॥ कश्चिद्गणयतेमालां कश्चित्पठति पुस्तकम् । कश्चिद् वार्ताविनोदंच, करोति चौघ संज्ञया ॥१६॥ कंचित्पुत्रादयश्चैव तत्रागत्य वदन्तितं । भोपितः कुचिकां देहि, मम किं चत्प्रयोजनम् ॥२०॥ वदत्यज्ञश्च भो. पुत्र, अहं सामायिके स्थितः । कु ंचिका मम वस्त्रेऽस्ति, शीघ्रमादायगच्छतु ॥२१॥ ततश्चासौ समादाय, त्वरितमेव गच्छति । गत्वा सारम्भ कार्य्याणि करोति स्वेच्छया ततः ॥२२॥ काचिदपर जीर्णातु, स्थानकवासिनी तथा । सामायिके मुखं बद्धवा, स्थिता च गृहकोणके ॥२३॥ पक्त्वा घाटादिकं सर्व, जातावधूश्च निश्चिता । गृहमार्जन कार्य्यं च करोति व्यवहारतः तदाहि कुक्कुरश्चैकः, पाकशाला सुचागतः ।
॥२४॥
१ –स्थानके ।
१ –वृद्धा ।