SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [ ६१] ॥१७॥ सावद्यत्यागभावस्य स्वरूपं नावबोधते व्यवहारिक वस्त्राणि, त्यक्त्वाऽन्यानिच धारयन् । " करेमि अंत" इत्यस्य, पठति पाठमित्यपि ॥ १८ ॥ कश्चिद्गणयतेमालां कश्चित्पठति पुस्तकम् । कश्चिद् वार्ताविनोदंच, करोति चौघ संज्ञया ॥१६॥ कंचित्पुत्रादयश्चैव तत्रागत्य वदन्तितं । भोपितः कुचिकां देहि, मम किं चत्प्रयोजनम् ॥२०॥ वदत्यज्ञश्च भो. पुत्र, अहं सामायिके स्थितः । कु ंचिका मम वस्त्रेऽस्ति, शीघ्रमादायगच्छतु ॥२१॥ ततश्चासौ समादाय, त्वरितमेव गच्छति । गत्वा सारम्भ कार्य्याणि करोति स्वेच्छया ततः ॥२२॥ काचिदपर जीर्णातु, स्थानकवासिनी तथा । सामायिके मुखं बद्धवा, स्थिता च गृहकोणके ॥२३॥ पक्त्वा घाटादिकं सर्व, जातावधूश्च निश्चिता । गृहमार्जन कार्य्यं च करोति व्यवहारतः तदाहि कुक्कुरश्चैकः, पाकशाला सुचागतः । ॥२४॥ १ –स्थानके । १ –वृद्धा ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy