________________
[६०]
योगविशुद्ध पालनेनाऽपि, चारित्रं च विशुद्धयेत् ॥८॥ कषायाणांच सर्वेषां, यत्रोपशमता भवेत् ।
औपशमिकचारित्रमेकादशगुणालये ॥६॥ मलानामुपशाम्येन, औपशमिकता भवेत् । तच सामायिकं शुद्धं, किंचन कालयोगतः ॥१०॥ सर्व चारित्र मोहस्य, सम्पूर्ण क्षय भावतः । सर्वथा शुद्ध चारित्रं, यथा ख्यातंच निर्मलम् ॥११॥ प्राप्तावस्थांच शैलेसी, योगरोधादनन्तरम् । सर्व संवर रूपत्वं, सर्व सामायिक मतम् ॥१२॥ एतत्सामायिक ज्ञयं, चतुर्दश गुणालये । "इर्यापथिकता"युक्त, सामायिकं सयोगिनि ॥१३॥ क्षायोपशमिकानान्तु, स्वरूपं प्रतिपादितम् । सर्वतो देश भेदेन, ततः सर्व व्यवस्थितम् ॥१४॥ सामायिकेच कर्तव्ये, सावद्यत्याग रूपके । यावद्विघटिकाकालं, स्थितःसर्वविशुद्धिमान् ॥१५॥ कर्माणि यानि नश्यन्ति, तद्वक्तु नैव शक्यते । मृतेच देवलोकादौ, गच्छतिनाऽत्र संशयः ॥१६॥ कश्चित्सामायिकं कर्तुं, स्थितः पौषध शालके ।