________________
[५८]
योगपापपोषक युद्धच, वैरिणांपशुपक्षिणाम् ॥२५२॥ तेषां युद्धं च पश्यन्तामिर्ध्या दिना च प्रेरणम् । शटिताऽऽन्नस्य दानंवै, व्यापारकरणे मतेः ॥१५॥ अपर धननाशादि, चिन्तनंद्वेष भावतः । इत्यादिकं च कर्तव्यमनर्थं दण्डपोषकम् ॥२५४॥ यत्र लाभोन विद्यत, दोषश्च प्रचुरोमतः। त्यागिनाऽनर्थ दण्डस्य,नैव कार्यहि कर्मतत्॥२५॥ इति श्री शास्त्रविशारद जैनाचार्य जगन्मान्य शासन प्रभावक जंगम युग प्रधान श्रीविजय धर्मसूरि शिष्येण न्यायतीर्थ न्याय विशारदोपाध्यायमाल विजयेन विरचिते योगे प्रदीप गुणवत त्रयो निरूपण नामाऽयंतृतीय
प्रकाशः ॥