SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ .-प्रदीप [५५] ओशवाल कुले जाता, आचारेण विहीनकाः । कुलेन किमु कर्तव्यं, यत्राचारस्य शून्यता ॥२२६॥ अधः कुले प्रसूतोऽपि, यत्राचार-पवित्रता। . प्रमाणं तत्कुलंज्ञेयमन्यन्नहि प्रमाणकम् ॥२२७॥ भिन्न देशे प्रजाताये,भिन्नाहारेण पोषिताः। जैन शासनतां प्राप्ताः सर्वेते बान्धवामताः ॥२२८॥ जैन शासन संप्राप्ताः, येकेऽपि च मनुष्यकाः। तैस्समं व्यवहारेच, भेदभावो न शोभते ॥२२॥ येन केन प्रकारेण, सम्यग्धर्मश्च प्राप्यते । सर्वोत्तमं तु वात्सल्यमन्यत्सर्वं प्रपंचकम् ॥२३०॥ धर्मशीलाश्च ये ज्ञयाः, अन्येषां धर्मप्रापकाः। दृष्ट्वा साधर्मिकान्बधून्मन्यन्तेप्राणतोऽधिकान्२३१ इमे शासन पक्षीयाः, इमे युवक संघजाः । इमे खरतराज्ञया, वै तपोगच्छका इमे ॥२३२॥ इमे दिगम्बरा ज्ञया, इमे श्वेताम्बरा अपि । ते सर्वे चैकदेशीयाः,क्लेशवर्द्धक संज्ञकाः ॥२३३॥ भाषमाणा वयं जैनाः वीतरागानुयायिनः । शामन वर्धका ये च,ते सर्वे सार्वदेशिकाः ॥२३४॥ ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy