SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [५] योग वाटधानकवास्तव्याश्चाण्डालाबाह्मणीकृताः॥२१७॥ जातितो भेद भावो न, आचार्गेण स्थिरीकृतः। अस्माभिश्च कथं तत्र,भेदभावो विधीयते ॥२१८॥ यस्मिन्कूप तडागादौ, विद्यते न जलागमः । व्ययस्तु प्रचुरस्तत्र, कियत्तिष्ठति तज्जलम् ॥२१॥ तथैव जैन धर्मादौ केषामागमनं नहि । व्ययकारणप्राबल्यं, कियान्धर्म स तिष्ठतिः॥२२०॥ धर्मान्तरीय लोकाश्च, गृह्णन्तिश्रावकान्मुहुः । समयं धन पुत्रादि, श्राद्धःकिं क्रियते तदा॥२२१॥ यदि केचिद्विधर्मीयाः, जैना भवितुमागताः। तद्भेदोव्यवहारे च कथं जैनाः भवन्तिते ॥२२२॥ प्रतिषन्धं स्वजातीनां कुर्वन्ति द्वेष भावतः। सहायताञ्चनोजैना,दा स्तेषाञ्च किं भवेत् ॥२२३॥ अतस्सर्वैश्च संमील्य, चिन्तनीयञ्च सर्वदा। त्रिशंकुन्यायता तेषामागता किमुवा नहि॥२२४॥ अतः स्वान्त विशालन्तु, कृत्वा सर्व विचार्य्यताम् । शुद्धिभूतैर्भवद्भिश्च, परेषां किं निषिध्यते ॥२२॥ १-पुत्रादीन् । २–स्वजातीयाजनाः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy