________________
[५]
योग
वाटधानकवास्तव्याश्चाण्डालाबाह्मणीकृताः॥२१७॥ जातितो भेद भावो न, आचार्गेण स्थिरीकृतः। अस्माभिश्च कथं तत्र,भेदभावो विधीयते ॥२१८॥ यस्मिन्कूप तडागादौ, विद्यते न जलागमः । व्ययस्तु प्रचुरस्तत्र, कियत्तिष्ठति तज्जलम् ॥२१॥ तथैव जैन धर्मादौ केषामागमनं नहि । व्ययकारणप्राबल्यं, कियान्धर्म स तिष्ठतिः॥२२०॥ धर्मान्तरीय लोकाश्च, गृह्णन्तिश्रावकान्मुहुः । समयं धन पुत्रादि, श्राद्धःकिं क्रियते तदा॥२२१॥ यदि केचिद्विधर्मीयाः, जैना भवितुमागताः। तद्भेदोव्यवहारे च कथं जैनाः भवन्तिते ॥२२२॥ प्रतिषन्धं स्वजातीनां कुर्वन्ति द्वेष भावतः। सहायताञ्चनोजैना,दा स्तेषाञ्च किं भवेत् ॥२२३॥ अतस्सर्वैश्च संमील्य, चिन्तनीयञ्च सर्वदा। त्रिशंकुन्यायता तेषामागता किमुवा नहि॥२२४॥ अतः स्वान्त विशालन्तु, कृत्वा सर्व विचार्य्यताम् । शुद्धिभूतैर्भवद्भिश्च, परेषां किं निषिध्यते ॥२२॥ १-पुत्रादीन् । २–स्वजातीयाजनाः ।