________________
-प्रदीप येन केन प्रकारेण, धर्मे विघ्नं न जायते। तादृग् कार्यंच कर्तव्यं, तद्वात्सल्यं निगद्यते॥२०६॥ बहु यत्नश्च कर्तव्यः, स्वधर्मिवर्द्धने यतः। तद द्धौ वृद्धिर्धर्माणां,तद्वद्धौ सुप्रभावना ॥२१०॥ प्रभावना प्रणालिःप्राक्, जैन शास्त्रेषु विश्रुता। तादृश्यद्योपलब्धा न, धर्मान्तरे तु सागता ॥२१॥ जगत्पूज्य सुसेव्येन, रत्नप्रभेण मूरिणा। ... ओशिया नगरीजातास्तसर्वे श्रावकीकृताः॥२१२॥ ओशवालेन प्रख्याता, शुद्धि कृतामहात्मना। प्रभावना तु साशु द्धा,कर्तव्या साधुभिस्तथा॥२१३॥ श्रीमाल नगरी जाता, उदय प्रभसूरिणा। ब्राह्मणाद्याश्च सर्वेते, श्रावकाः शुद्धितःकृताः॥२१४॥ पूर्याभ्यन्तर वास्तव्याः,श्रीमालाः कोटिरुप्यकाः । श्रीमाल नामप्रख्याता, बाह्यास्ते पोरवालकाः॥२१॥ पालिजास्ते “पलीवालाः” “सोरठिया" सौराष्ट्रतः। 'लाड्वाश्रीमाल'प्रख्यातास्तादृशीसाप्रभावना॥२१॥ दधिवाहन-पुत्रेण, राज्ञाच करकण्डुना। १-श्रीमालतोलाटेगमनात्ते लाडुआ श्रीमालिनाम्नाख्याता।