SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [५२] योगउपानच्छयनञ्चैव, ब्रह्मचर्य विलेपने ॥२०॥ नियमा भक्तमित्याहुः, पालनीया व्रतार्थिना। तेषां संवरसद्भावो, ह्यधिकत्वेन जायते ॥२०१॥ यथावै जल हारिण्या, भाजनं परिमृज्यते। स्वच्छे पात्रे च कं स्वच्छंपाने स्वादु प्रदृश्यते ॥२०२॥ तथैव व्रतधर्तृणा, नियमा मल शोधकाः। नियमेषु गृहीतेषु, उपयोगेच तीव्रता ॥२०॥ उपयोगस्य तीव्रत्वे, भावशुद्धिः प्रजायते । संवरो भावशुद्धश्च, आश्रव प्रतिरोधकः ॥२०४॥ अतोऽपि नियमाः कार्याः, गंठस्याद्यास्तथैवच । व्रतत्वे यादृशः कालः, जायते शुभभावतः॥२०॥ तदायुषश्चषन्धश्चेद्वैमानिकं विना नहि । तागायुश्च संघध्य, मृत्वा तस्मिश्चगम्यते ॥२०६॥ धन्या शुद्धव्रताचाराः, आडम्बरे न रंजकाः। श्लाध्यानरेन्द्र देवेन्द्र,धार्मिकास्तेजनामता॥२०७॥ वात्सल्यवर्णनं तेषां सेवाऽपि पुण्याय, भक्तिर्लाभाय जायते । सीदतांव्यवहारेऽपि, वात्सल्यं कुरु भावतः ॥२०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy