________________
-प्रदीप मद्यपाश्चदुराचाराः, नोच्यन्ते कथमित्यपि॥११॥ यथेष्टं जल्पता भुक्ताम्, यथेष्टं पीयतां च भोः। मृषात्यागस्य भो विद्वन् !,करणेकिंप्रयोजनम्॥१९॥ एवं विचारे कर्तव्ये, व्यवस्था नैव विद्यते । यतोयस्मिंश्चहेयेच्छा,तत्त्यागस्खलु कार्यते ॥१९३॥ न्याय मार्गे समाने च, सर्वदा समता जुषि । एकपाक्षिकमाश्रित्य, कथं वादो विधीयते ॥१६४॥ उपदेशोहि साधूनां, त्यागे सर्वस्य वस्तुनः । यथाशक्त्या च कर्तव्यः,धर्मोहिगृहिभिस्तथा॥१९॥ सर्वथा त्याग भावश्च, साधुभिरूपदिश्यते । तत्पालनेऽसमर्थं यः, देशतः किं न गृह्यते ॥१९६॥ अतोहि विषये यस्मिन्, येषाञ्च त्यागभावना । तत्त्यागः कार्यतां नित्यमिति सर्व व्यवस्थितम्॥१६॥ बतानाञ्चैव सप्तानां, पालने च समर्थकैः । उपर्युक्तं हि तत्सर्वं,धारणीयञ्च नित्यशः ॥१८॥ पालनीयाः सदा सर्वे, नियमाश्च चतुर्दश । सचित्त द्रव्यवैकृति, तंबोल वाहने तथा ॥१९६॥ कुसुमानि च वस्त्राणि, स्नानं दिग्धारणञ्चवै ।