SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [५०] योगपठिताऽपठितानांवे, त्यागस्तस्यैव कार्यते ॥१८२॥ त्यागेच्छा हृदये येषामभक्ष्यादिषु जायते । मृषादि त्याग एतेषां, कार्यते न बलादपि ॥१८॥ मृषा त्यागे च काठिन्यं, खड्गधारा समंमतम् । काठिन्यव्रतकर्तारः, सर्वे जना भवन्ति न ॥१८॥ मृषा त्यागि नरैश्चैव, अभक्ष्यादि च त्यज्यते । इत्यपि नियमः शास्त्रे, किन्तु सर्वैर्न पाल्यते ॥१८॥ उन्मत्तवच वक्तव्यं, प्रलापो बहुशस्सदा । युक्ति-युक्तं न भाषित्वं,व्रतंकिचिन्नपाल्यते॥१८॥ मृषा त्यागोऽपि कर्तव्यः, यद्यपि सम्यगेवहि । सत्यवादेष्वशक्तानां, बलेन नैव कार्यते ॥१८॥ मृषा त्यागी च यः कश्चित् , परदारेषु खेलति । अमृषावादिनस्सर्वे, किं तदा परदारगाः ॥१८॥ तथाऽभक्ष्यादिकत्यागी, कश्चित्प्रतारयेज्जनान् । तदा प्रतारकास्सर्वे,कथ्यन्त इतिवैकथम् ॥१६॥ यदि कश्चिन्मृषा त्यागी, मद्यादिंच प्रपीवति । मदिरोन्मादभावेन, हन्ति जीवान्बहूनपि॥१६॥ विचारः क्रियते तत्र, सर्वे च सत्यवादिनः।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy