SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ -प्रदोप ' [४६] अभक्ष्यानन्तकायानों,भक्षणं क्रियतां नवा ॥१७४॥ व्रतं राज्यशनस्यैव, कृत्वा मृषां च सेवते। । व्यवहारे च मूर्खाणां, गलच्छेदो विधीयते ॥१७॥ बाह्य धार्मिक भावत्वमान्तरिकी प्रतारणा । एतादृग्वकवृत्तीनां, लाभो न नियमे भवेत् ॥१७॥ इत्यादि युक्तयस्तेषां, बालप्रतारणादिकाः। मन्द बुद्धि मनुष्याणां, विशति हृदयेसदा॥१७७॥ त्रिकाल ज्ञानि प्रोक्तानां, शास्त्राणामनुसारतः । येषांमनसि श्रद्धास्यात्तेमिथ्यावादिनः कथम् ॥१७८॥ यदंशे त्यागवत्वं स्यात्कृतं च शुद्ध भावतः । तस्मिन्नंशे च हेयत्वं,दर्शितं सर्वदर्शिभिः॥१७॥ अभक्ष्यानन्तकायानां, त्यागभावश्च सर्वथा। अव्रतानां मृषादीनां, साधुभिरुपदिष्यते ॥१८॥ विचारोऽत्रापि कर्तव्यः, मनुजा भिन्नवृत्तयः । त्यागाऽत्यागत्वभावश्च,आत्मिककर्मजोमतः॥१८॥ यस्मिन्वस्तुनि येषांच, त्यागेच्छा परिजायते । १-त्यागिता
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy