________________
-प्रदीप
[४५] यदि धर्मात्मता तस्य, वधिकस्य कथंनुसा॥१३६॥ तस्य प्रशंसकाश्चैव, तेऽपि पापानुमोदकाः। जीवाः किं किंन क्रियन्ते,चाल्पस्वार्थस्थसिद्धये ॥१४०॥ चरबीति च भाषायां, सैव मज्जा च संस्कृते । तयाविलिप्त वस्त्रादि, चाक चिक्याय गृह्यते॥१४१॥ अशुद्धं तच्च वस्त्रादि, कथं देहेच धार्यते । धारणे तैश्च हिंसातः, न पृथग्भूयते कदा ॥१४२॥ अनुमन्ता विशसिता, निहन्ता क्रय विक्रयी। संस्कर्ता चोपकर्ताच,खादकश्चेति घातकाः ॥१४३॥ विचारो यदि चेत्स्वान्ते, स्वल्पमात्रोऽपि विद्यते । तदा यंत्रक कर्माणि,कार्यन्ते न कदाचन ॥१४४॥ अनुमोदनता तेषां, महापापाय जायते । तदाहारश्च दोषाय,तस्मात्साऽपि प्रत्यज्यते ॥१४॥
रात्रि भोजन निषेध वर्णनं निशा मुक्तिश्च हातव्या, सर्वदा सर्व-मानवैः। सर्व दर्शन-वित्तैश्च, निषिद्धाशास्त्रचक्षुभिः॥१४६॥ यदि चतुर्विधाहारं, परित्यक्तुं न शक्यते। तथाप्यशन खाद्यतु, क्रियेते नहि कर्हि चित॥१४७॥