________________
-प्रदीप
[४३]
कृत्रिम घृतकादीनां,व्यापारः क्रियते कथम् ॥१२१॥ अतिलोभार्थिना चैव, व्यापारः क्रियते यदि । सज्ञे यो रस व्यापारः, रस वाणिज्यमुच्यते॥१२२॥ पश्वादीनां शुकादीनां, मनुष्याणां तथैव च। केशच्छेदन व्यापारः, केशवाणिज्यमुच्यते ॥१२३॥ शंखकाद्यहिफेनानां, विष प्रधान वस्तुनाम् । व्यापारः क्रियतेयस्तत्,विष वाणिज्यमुच्यते॥१२४॥ तिलेक्षु सर्सपाणाञ्च, अतस्येरण्ड वस्तुनाम् । रसाथ पीलनं तेषाम्, जलानां जलवेश्मनि ॥१२॥ रस तैलादि निष्कास्य, क्रियेते क्रय विक्रयौ । ताहरव्यापार कर्त्तव्यं, यन्त्र पीडनमुच्यते ॥१२६॥ बलीवर्दादि जीवानां, लिङ्गत्वगादि छेदनम् । तादृशं कर्म संसारे, निर्लाञ्छनं निगद्यते ॥१२७॥ क्षेत्रे धान्यादि वृर्ध्यर्थं, दवदानं विधीयते । दवदान क्रिया सास्यात्पुत्राणां जीवनाय या॥१२८॥ अन्नादीनां च वापाय, तङागानाश्च शोषणम् । क्रियते कार्यते यत्तु, तत्सरः शोषणं मतम् ॥१२६॥ पोषणं दास दासीनां, शुकानां चैव पक्षिणाम् ।