________________
[४२]
योगविक्रयाय कृतं कर्म, वनकर्म तदुच्यते ॥११२॥ अङ्गोपाङ्गानि गन्त्र्याश्च, स्तंभादि तोरणं तथा। व्यापारः क्रियते तेषां, रथकर्म तदुच्यते ॥११३॥ हस्त्यश्व शकटादोनां, रासभानां मयस्य च । बलिवर्द प्रमुख्याणां, क्रय विक्रययोस्तथा ॥११४॥ भाटकत्वं समुद्दिश्य, व्यापारः क्रियते यदा । ज्ञातव्यं भाटकं कर्म, कथितं जेन-शासने ॥११॥ तडागस्य च निर्माणं, वापी कूपादि वस्तुनाम् । कृष्यर्थ भूमिखानादि, स्फोटकं कर्म कथ्यते॥११६॥ एतानि पंचकर्माणि, महारम्भ मयानि च । धार्थिना हि हेयानि,न कर्त्तव्यानि कहिचित्॥११७।। दन्तादीनां च व्यापारः, हस्त्यादीनां विनाशकः । दन्तादिर्जायते नैव, हस्तीनां हननं विना ॥११८॥ तथैव मौक्तिकादीनां, यत्रोत्पत्तिः प्रजायते । क्रयार्थ गमनं तत्र, दन्तवाणिज्यमुच्यते ॥११॥ लाक्षादि रञ्जकाणाञ्च, हरितालादि वस्तुनाम् । बहुशोऽवद्यमूलानां,व्यापारो वाणिजो मतः॥१२०॥ तैलादि घृत गौडाना, मद्याद्यासव वस्तुनाम् ।